________________
३७०
कातन्त्रव्याकरणम्
से अद्-भाग का लोप तथा " ङेप्रथमयोरम्” (अ० ७।१।२८) से अमादेश होने पर उक्त शब्द निष्पन्न होते हैं। इस प्रकार पाणिनीयप्रक्रिया गौरवाधायिका कही जा सकती है ।
[रूपसिद्धि]
१. यूयम् । युष्मद् + जस् । प्रकृत सूत्र द्वारा 'यूयम्' आदेश |
२. बयम् । अस्मद् + जस् । प्रकृत सूत्र द्वारा 'वयम्' आदेश |
३. अतियूयम् । अतियुष्मद् + जस् । त्वां युवां युष्मान् वाऽतिक्रान्ताः ।
४. अतिवयम् । अत्यस्मद् + जस् । माम् आवामस्मान् वाऽतिक्रान्ताः । पूर्ववत् 'युष्मद् + जस्' को 'यूयम्' तथा 'अस्मद् + जस्' को 'वयम्' आदेश || २३२ । २३३. तुभ्यं मह्यं ङयि [ २।३।१२]
[ सूत्रार्थ ]
चतुर्थी विभक्ति एकवचनं 'डे' प्रत्यय के पर में रहने पर विभक्तिसहित 'युष्मद्' को 'तुभ्यम्' तथा 'अस्मद्' को 'मह्यम्' आदेश होता है || २३२ |
[दु० वृ०]
त्वन्मदोर्युष्मदस्मदोश्च ङयि सविभक्त्योः 'तुभ्यं मह्यम्' इत्येतौ भवतो यथासंख्यम् | तुभ्यम्, मह्यम् | अतितुभ्यम्, अतिमह्यम् ।। २३३ ।
[दु० टी०]
तुभ्यम्० । अकि तु 'तुभ्यकम्, मह्यकम्' । उभयनिष्पन्नत्वान्नेदं सर्वनाम, तत्र बहुलत्वाद् अग् भविष्यति । त्वां युवां युष्मान् वा अतिक्रान्ताय इति विग्रहः ।। २३३ ।
[वि० प० ]
तुभ्यम्० । अतितुभ्यम्, अतिमह्यम् इति पूर्ववद् वाक्यम् | केवलम् अतिक्रान्ताय इत्यन्यपदार्थे विशेषः ।। २३३ ।
[समीक्षा]
'युष्मद् + ङे, अस्मद् + ङे, अतियुष्मद् + ङे, अत्यस्मद् + टे' इस अवस्था में कातन्त्रकार विभक्तिसहित युष्मद् - अस्मद् को ' तुभ्यम्- मह्यम्' आदेश करते हैं । एतदर्थ