SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ ३७० कातन्त्रव्याकरणम् से अद्-भाग का लोप तथा " ङेप्रथमयोरम्” (अ० ७।१।२८) से अमादेश होने पर उक्त शब्द निष्पन्न होते हैं। इस प्रकार पाणिनीयप्रक्रिया गौरवाधायिका कही जा सकती है । [रूपसिद्धि] १. यूयम् । युष्मद् + जस् । प्रकृत सूत्र द्वारा 'यूयम्' आदेश | २. बयम् । अस्मद् + जस् । प्रकृत सूत्र द्वारा 'वयम्' आदेश | ३. अतियूयम् । अतियुष्मद् + जस् । त्वां युवां युष्मान् वाऽतिक्रान्ताः । ४. अतिवयम् । अत्यस्मद् + जस् । माम् आवामस्मान् वाऽतिक्रान्ताः । पूर्ववत् 'युष्मद् + जस्' को 'यूयम्' तथा 'अस्मद् + जस्' को 'वयम्' आदेश || २३२ । २३३. तुभ्यं मह्यं ङयि [ २।३।१२] [ सूत्रार्थ ] चतुर्थी विभक्ति एकवचनं 'डे' प्रत्यय के पर में रहने पर विभक्तिसहित 'युष्मद्' को 'तुभ्यम्' तथा 'अस्मद्' को 'मह्यम्' आदेश होता है || २३२ | [दु० वृ०] त्वन्मदोर्युष्मदस्मदोश्च ङयि सविभक्त्योः 'तुभ्यं मह्यम्' इत्येतौ भवतो यथासंख्यम् | तुभ्यम्, मह्यम् | अतितुभ्यम्, अतिमह्यम् ।। २३३ । [दु० टी०] तुभ्यम्० । अकि तु 'तुभ्यकम्, मह्यकम्' । उभयनिष्पन्नत्वान्नेदं सर्वनाम, तत्र बहुलत्वाद् अग् भविष्यति । त्वां युवां युष्मान् वा अतिक्रान्ताय इति विग्रहः ।। २३३ । [वि० प० ] तुभ्यम्० । अतितुभ्यम्, अतिमह्यम् इति पूर्ववद् वाक्यम् | केवलम् अतिक्रान्ताय इत्यन्यपदार्थे विशेषः ।। २३३ । [समीक्षा] 'युष्मद् + ङे, अस्मद् + ङे, अतियुष्मद् + ङे, अत्यस्मद् + टे' इस अवस्था में कातन्त्रकार विभक्तिसहित युष्मद् - अस्मद् को ' तुभ्यम्- मह्यम्' आदेश करते हैं । एतदर्थ
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy