SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ नामचतुष्टयाध्याये तृतीयो युष्मत्पादः ३६९ ३-४. अतित्वम् । अतियुष्मद् + सि । त्वामतिक्रान्तः । अत्यहम् । अत्यस्मद् + सि । मामतिक्रान्तः। पूर्ववत् 'अतियुष्मद् + सि' को 'त्वम्' तथा 'अत्यस्मद् + सि' को अहम् - आदेश || २३१। २३२. यूयं वयं जसि [२।३।११] [सूत्रार्थ] ‘जस्’ विभक्तिसहित ‘युष्मद्- अस्मद्' शब्दों के स्थान में क्रमशः 'यूयम्- वयम्' आदेश होते हैं ।। २३३। [दु० बृ०] त्वन्मदोर्युष्मदस्मदोश्च जसि सविभक्त्योः ‘यूयम्- वयम्' इत्येतौ भवतो यथासंख्यम् । यूयम्, वयम् । अतियूयम्, अतिवयम् || २३२। [दु० टी० ] यूयम्० । अकि तु यूयकम्, वयकम्। त्वां युवां युष्मान् वा अतिक्रान्ताः, माम्, आवाम् अस्मान् वा अतिक्रान्ताः इति विग्रहः || २३२ | [वि० प० ] यूयम्० | अतियूयम्, अतिवयम् इति । त्वाम्, युवाम्, युष्मान् वा अतिक्रान्ताः । माम् आवाम् अस्मान् वा अतिक्रान्ता इति विग्रहः || २३२ | [क० च० ] यूयम्० । अत्र युष्मदस्मदोर्मुख्यत्वात् तयोरादौ विवरणम्, अन्यत्र त्वन्मदोरिति || २३२। [समीक्षा] ' युष्मद् + जस्, अस्मद् + जस्, अतियुष्मद् + जस्, अत्यस्मद् + जस्' इस अवस्था में कातन्त्रकार जस्विभक्तिसहित 'युष्मद्- अस्मद्' शब्दों को क्रमशः 'यूयम् - वयम्' आदेश करके अभीष्ट रूप सम्पन्न करते हैं । पाणिनि के अनुसार " यूयवयौ जसि” (अ० ७ । २ । ९३ ) से 'यूय - वय' आदेश, " शेषे लोपः " ( अ० ७ । २ । ९०) 1
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy