________________
नामचतुष्टयाध्याये तृतीयो युष्मत्पादः
३६९
३-४. अतित्वम् । अतियुष्मद् + सि । त्वामतिक्रान्तः । अत्यहम् । अत्यस्मद् + सि । मामतिक्रान्तः। पूर्ववत् 'अतियुष्मद् + सि' को 'त्वम्' तथा 'अत्यस्मद् + सि' को अहम् - आदेश || २३१।
२३२. यूयं वयं जसि [२।३।११]
[सूत्रार्थ]
‘जस्’ विभक्तिसहित ‘युष्मद्- अस्मद्' शब्दों के स्थान में क्रमशः 'यूयम्- वयम्' आदेश होते हैं ।। २३३।
[दु० बृ०]
त्वन्मदोर्युष्मदस्मदोश्च जसि सविभक्त्योः ‘यूयम्- वयम्' इत्येतौ भवतो यथासंख्यम् । यूयम्, वयम् । अतियूयम्, अतिवयम् || २३२।
[दु० टी० ]
यूयम्० । अकि तु यूयकम्, वयकम्। त्वां युवां युष्मान् वा अतिक्रान्ताः, माम्, आवाम् अस्मान् वा अतिक्रान्ताः इति विग्रहः || २३२ |
[वि० प० ]
यूयम्० | अतियूयम्, अतिवयम् इति । त्वाम्, युवाम्, युष्मान् वा अतिक्रान्ताः । माम् आवाम् अस्मान् वा अतिक्रान्ता इति विग्रहः || २३२ |
[क० च० ]
यूयम्० । अत्र युष्मदस्मदोर्मुख्यत्वात् तयोरादौ विवरणम्, अन्यत्र त्वन्मदोरिति || २३२।
[समीक्षा]
' युष्मद् + जस्, अस्मद् + जस्, अतियुष्मद् + जस्, अत्यस्मद् + जस्' इस अवस्था में कातन्त्रकार जस्विभक्तिसहित 'युष्मद्- अस्मद्' शब्दों को क्रमशः 'यूयम् - वयम्' आदेश करके अभीष्ट रूप सम्पन्न करते हैं । पाणिनि के अनुसार " यूयवयौ जसि” (अ० ७ । २ । ९३ ) से 'यूय - वय' आदेश, " शेषे लोपः " ( अ० ७ । २ । ९०)
1