________________
नामचतुष्टयाध्याये तृतीयो युष्मत्पादः
३७१ पाणिनीय व्याकरण में "तुभ्य-मह्यो यि" (अ० ७।२।९५) से 'युष्म्' को तुभ्य तथा अस्म् को मह्य आदेश, “शेषे लोपः" (अ० ७।२।९०) से ‘अद्' भाग का लोप तथा "डेप्रथमयोरम्" (अ०७।१।२८) से 'डे' को अमादेश का विधान किया गया है । इससे पाणिनीय व्याकरण का गौरव स्पष्ट है ।
[रूपसिद्धि]
१.तुभ्यम् । युष्मद्+ । त्वद्-आदेश (?), "एषां विभक्तावन्तलोपः" (२।३।६) से दकार का लोप, 'त्वद् + डे' को 'तुभ्यम्' आदेश ।
२. मह्यम् । अस्मद् + उ । मद्-आदेश (?), "एषां विभक्तावन्तलोपः" (२।३।६) से अन्तिम द् वर्ण का लोप तथा ‘मद् + डे' को 'मह्यम्' आदेश ।
३. अतितुभ्यम् । अतियुष्मद् + डे । त्वाम्, युवाम्, युष्मान् वा अतिक्रान्ताय । 'युष्मद् + डे' को 'तुभ्यम्' आदेश |
४. अतिमह्यम् । अत्यस्मद् + डे । माम्, आवाम, अस्मान् वा अतिक्रान्ताय । 'अस्मद् + डे' को 'मह्यम्' आदेश ।। २३३।
२३४. तव मम इसि [२।३।१३] [सूत्रार्थ]
षष्ठीविभक्ति एकवचन ‘ङस्' प्रत्यय के परवर्ती होने पर उसके साथ युष्मद्अस्मद् को क्रमशः 'तव-मम' आदेश होते हैं ।। २३४ |
[दु० वृ०]
त्वन्मदोर्युष्मदस्मदोश्च ङसि सविभक्त्योः 'तव- मम' इत्येतौ भवतो यथासङ्ख्यम् । तव, मम, अतितव, अतिमम । युवावादिषु कृतेषु पश्चादक - युवकाभ्याम्, आवकाभ्याम् ।।२३४।
[दु० टी०]
तव०। 'तवक - ममक' पूर्ववत् । त्वां युवां युष्मान् वाऽतिक्रान्तस्य इति विग्रहः ।।२३४।