________________
नामचतुष्टयाध्याये तृतीयो युष्मत्पादः
३७५
[वि० प० ]
|
भ्यस्० । अतित्वभ्यम्, अतिमभ्यम् इति । ' त्वामतिक्रान्तेभ्यः, मामतिक्रान्तेभ्यः ' इति विग्रहे भ्यसोऽभ्यमादेशे कृते “अकारे लोपम्” (२।१।१७) इत्यकारलोपः । अकारोच्चारणमित्यादि । अथवा “धुटि बहुत्वे त्वे" (२।१।१९) इत्येत्वं स्यात् ।। २३६ ।
[क० च०]
भ्यस्०। अकारोच्चारणं किमिति वृत्तिः । नन्वात्वं मा भूत् स्थानिनीति व्यावृत्त्या कथमेत्वस्य प्रवृत्तिः ? सत्यम् । आत्वं व्यञ्जनादौ इत्युक्तिबाधया स्वरादौ स्यादावस्य विषयो व्यावृत्तिरपि । ततश्चात्र न व्यावृत्तिरिति "धुटि बहुत्वे त्वे" (२।१।१९ ) इत्यस्य प्राप्तिः || २३६ |
[समीक्षा]
‘युष्मद् + भ्यस्, अस्मद् + भ्यस्, अतियुष्मद् + भ्यस्, अत्यस्मद् + भ्यस्' इस अवस्था में पाणिनि तथा कातन्त्रकार दोनों ही शाब्दिकाचार्य भ्यस् को 'अभ्यम्' आदेश करके 'युष्मभ्यम्, अस्मभ्यम्' आदि शब्दरूप सिद्ध करते हैं । पाणिनि का भी एतादृश सूत्र है - "भ्यसोऽभ्यम्" (अ० ७ । १ । ३०) ।
1
'अभ्यम्' आदेश में अकार के विना भी इष्टरूप - सिद्धि निर्बाध रूप में हो सकती है, फिर अकारविशिष्ट आदेश क्यों किया गया ? इसका स्पष्टीकरण वृत्तिकार आदि ने किया है । उनके अनुसार यदि केवल 'भ्यम्' आदेश माना जाए तो " धुटि बहुत्वे त्वे" (२।१।१९ ) से मकारोत्तरवर्ती अकार को एकारादेश होने लगेगा, वह प्रवृत्त न हो अतः अकारविशिष्ट 'अभ्यम्' आदेश किया गया है।
[ रूपसिद्धि ]
१. युष्मभ्यम् । युष्मद् + भ्यस् । " एषां विभक्तावन्तलोपः” (२ । ३ । ६) से दकारलोप, प्रकृत सूत्र द्वारा 'भ्यस्' को 'अभ्यम्' आदेश तथा " अकारे लोपम् " (२।१।१७ ) से मकारोत्तरवर्ती अकार का लोप ।
२. अस्मभ्यम् । अस्मद् + भ्यस् । पूर्ववत् दलोप, भ्यस् को अभ्यम् आदेश तथा दकारलोप |
३-४. अतित्वभ्यम् । अतियुष्मद् + भ्यस् । त्वामतिक्रान्तेभ्यः । अतिमभ्यम् । . अत्यस्मद् + भ्यस् | मामतिक्रान्तेभ्यः । व्याख्यानानुसार ' त्वद्- मद्' आदेश, दलोप, भ्यस् को अभ्यम् तथा मकारोत्तरवर्ती अकार का लोप || २३६ |