________________
३०४
कातन्त्रव्याकरणम्
व्याख्याकारों के अनुसार असमासान्त में भी यह आदेश देखा जाता है - 'पदः पश्य' | अकारान्त तथा दकारान्त दोनों ही शब्द (पाद- पाद्) समानार्थक माने जाते हैं - ‘पादसमानार्थः पादप्यस्तीति मतम्' (द्र०, दु० वृ०)
[रूपसिद्धि]
१. व्याघ्रपदः । व्याघ्रपाद् + शस् । व्याघ्रस्य पादाविव पादौ येषां तान् । प्रकृत सूत्र द्वारा ‘पाद्' को 'पद्' आदेश तथा "रेफसोर्विसर्जनीयः" (२।३।६३) से स् को विसर्ग ।
२. व्याघ्रपदा | व्याघ्रपाद् + टा । व्याघ्रस्य पादाविव पादौ यस्य तेन | प्रकृत सूत्र द्वारा ‘पाद्' को 'पद्' आदेश ।
३. व्याघ्रपदी | व्याघ्रपाद् + ई + सि । व्याघ्रस्य पादाविव पादौ यस्याः सा । "नदायन्विवाह" (२।४।५०) इत्यादि से स्त्रीलिङ्ग में 'ई' प्रत्यय, प्रकृत सूत्र से 'पाद्' को 'पद्' आदेश, लिङ्गसंज्ञा, प्रथमाविभक्ति एकवचन में 'सि' प्रत्यय तथा "ह्रस्वनदीश्रद्धाभ्यः सिर्लोपम्' (२।१।७१) से उसका लोप ।
४. वैयाघ्रपयम् । व्याघ्रपाद् + यण् । व्याघ्रपदो भावः । “यण च प्रकीर्तितः" (२।६।१४) से यण्-प्रत्यय, प्रकृत सूत्र से ‘पाद्' को 'पद्' आदेश, “न खोः पदायोवृद्धिरागम:" (२।६।५०) से वृद्धि आगम (य् में ऐकार), लिङ्गसंज्ञा, प्रथमाविभक्ति एकवचन सिप्रत्यय तथा “अकारादसंबुद्धौ मुश्च" (२।२।७) से सिलोप'मु' आगम ।
५. एकपदः । एकपाद् + शस् । एकः पादो येषां तान् । प्रकृत सूत्र से ‘पाद्' को ‘पद्' आदेश तथा "रेफसोर्विसर्जनीयः" (२।३।६३) से सकार को विसर्ग ।
६. सुपदः । सुपाद् + शस् । सु = शोभनः पादो येषां तान् । प्रकृत सूत्र द्वारा ‘पाद्' को 'पद्' आदेश तथा स् को विसर्ग ।
७. कुम्भपदी | कुम्भपाद् + ई+ सि |कुम्भाविव पादौ यस्याः सा । “नदायन्विवाह" (२।४।५०) से स्त्रीलिङ्ग में 'ई' प्रत्यय, प्रकृत सूत्र से ‘पाद्' को 'पद्' आदेश, लिङ्गसंज्ञा, प्रथमाविभक्ति- एकवचन 'सि' प्रत्यय तथा "हस्वनदीश्रद्धाभ्यः सिर्लोपम्" (२।१।७१) से उसका लोप ।। २०८।