________________
३२८
कातन्त्रव्याकरणम्
के अभाव में 'भवन्' शब्दरूप सिद्ध किया है । इस सम्बन्ध में ज्ञातव्य है कि पाणिनीय व्याकरण में 'भोः' शब्द की निष्पत्ति के लिए सत्र उपलब्ध नहीं है।
[रूपसिद्धि
१.हे भोः! हे भवन्त् + सि । प्रकृत सूत्र से वन्त् को उ, "उवणे ओ"(१।२।३) से भकारोत्तरवर्ती अ को ओ - उ का लोप तथा "रेफसोर्विसर्जनीयः" (२।३।६३) से स् को विसगदिश।
२. हे भवन! हे भवन्त + सि । “व्यजनाच" (२।१।४९) से सि-लोप तथा "संयोगान्तस्य लोपः" (२!३।५४) से संयोगसंज्ञक - 'न्-त्' वर्णो के अन्त में स्थित त्-वर्ण का लोप ||२१९। २२०. अव्ययसर्वनाम्नः स्वरादन्त्यात् पूर्वोऽक् कः [२।२।६४]
[सूत्रार्थ]
अव्ययसंज्ञक तथा सर्वनामसंज्ञक शब्दों में अन्तिम स्वर से पूर्व विकल्प रो अक् प्रत्यय होता है तथा अन्य साधारण शब्दों के बाद बाहुल्येन क-प्रत्यय होता है । 'भिस्-भ्याम्- भ्यस्-ओस्- सुप्' प्रत्ययों को छोड़कर अन्य प्रत्ययों के परे रहते अक् प्रत्यय होता है ।।२२० ।
[दु० वृ०]
अव्ययसर्वनाम्नां चान्त्यात् स्वरात् पूर्वोऽक्प्रत्ययो भवति वा, कप्रत्ययश्च बहुलम् । उच्चकैः, उच्चैः । नीचकैः, नोचैः । सर्वकः, सर्वः । विश्वकः, विश्वः । युष्पकाभिः, युष्माभिः । अस्मकाभिः, अस्माभिः । विभक्तेश्च पूर्व इष्यते- त्वयका, मयका | आख्यातस्य च - पचतकि, पचति ।भिन्धकि,भिन्धि । कप्रत्ययश्च -यावकः,मणिकः । अज्ञाने कुत्सायां च -अश्वकः । दयायाम् – वत्सकः । एहकि, एहि । इह नु ते धानाकाः, गृहाद् दूरं मा गाः । अल्पे - तैलकम् । ह्रस्वे - वृक्षकः । संज्ञायाम् – देवदत्तकः ।।२२० ।
[दु० टी०]
अव्यय० । अव्ययानि च सर्वनामानि चेति समाहारत्वादेकवचनम् । कथमयं प्रत्ययोऽनुपघातेनागच्छतीत्यागमः एव स्यात् । ततः ‘सर्विका, विश्विका' इति के प्रत्यये