________________
३६३
नामचतुष्टयाध्याये तृतीयो युष्पत्पादः इत्यत्रास्थानिनीति व्यावृत्तिबलान्न भविष्यति । तस्मादकारकरणादेवाकारेऽकारलोपस्याभावे समानलक्षणदीर्घत्वे 'त्वाम्, युवाम्' इति सिध्यति, किं दीर्घविधानेन ? तदसङ्गतम् । यस्माद् ‘युष्मानाचक्षाणौ पश्यामि' इत्यत्र इनि अन्त्यस्वरादिलोपे क्विपि कारितलोपे च व्यञ्जनान्तत्वाद् युष्मानिति न सिध्यति, तस्माद् दीर्घविधानं कुर्यात् । अथ दीर्घादिरिति कथं निश्चितम्, सन्धौ सति समानरूपत्वाद् ह्रस्वादेरपि प्रतीयते ? सत्यम् । आचार्यपारम्पर्याद् यथादृष्टपरिकल्पनावशाद् दीर्घादिरेवायमादेशः इत्यनेन टीकापि व्याख्याता ।। २२९ ।
[समीक्षा]
'युष्मद् + अम्, अस्मद् + अम्, युष्मद् + औ, अस्मद् + औ' इस अवस्था में कातन्त्रकार अम् तथा औ को आम आदेश करके 'त्वाम्- माम् - युवाम्-आवाम्' शब्दरूप सिद्ध करते हैं | पाणिनि ने “डेप्रथमयोरम्" (अ० ७।१।२८) से 'अम्' आदेश किया है । यद्यपि पाणिनि ने ‘डे - सु-औ - जस् - अम् - औट्' इन छह प्रत्ययों को अम् आदेश एक ही सूत्र द्वारा करके शब्दलाघव उपस्थित किया है, जबकि कातन्त्रकार ने अम्-औ (प्रथमा-द्वितीया-द्विवचन) प्रत्ययों को ‘आम्' आदेश, सुप्रत्यय परे रहते युष्मद्-अस्मद् को ‘त्वम्-अहम्' आदेश, जस्-प्रत्यय परे रहते ‘यूयम्वयम्' एवं रे - प्रत्यय परे रहते 'तुभ्यम् - मह्यम्' आदेश चार सूत्रों में प्रदर्शित किए हैं । परन्तु अर्थकृत लाघव की दृष्टि से कातन्त्ररचना ही अधिक सुविधाजनक कही जा सकती है।
[रूपसिद्धि]
१. त्वाम् । युष्मद् + अम् । “एषां विभक्तावन्तलोपः"(२।३।६) सूत्र से 'युष्मद्' शब्द के अन्तिम वर्ण दकार का लोप, 'युष्म' को त्वद् आदेश, द्लोप, अम् को आम्, समानलक्षणदीर्घ एवं आकारलोप ।
२. माम् । अस्मद् + अम् । पूर्ववत् द्लोप 'अस्म्' को 'मद्' आदेश, दकारलोप, अम् को आम्, समानलक्षणदीर्घ एवं आकारलोप ।
३. युवाम् । युष्मद् + औ । द्लोप, "युवावौ द्विवाचिषु" (२।३।७) से 'युव' आदेश, औ को आम्, दीर्घ - आकारलोप ।