________________
३३४
कातन्त्रव्याकरणम्
कथमिदमुच्यते यावता अव्ययादक् सर्वनाम्नश्च कः इति यथासंख्यनिरासार्थमेव भिन्नविभक्तिनिर्देश इति ? सत्यम् । “अद्व्यानेऽनक्' (२।३।३५) इत्यग्वर्जनान्न यथासङ्ख्यम् । अन्यथा सर्वनाम्नोऽकोऽसम्भवादिति दिक् ।। २२० ।
[समीक्षा]
'उच्चैस् + सि,नीचैस् + सि,सर्व + सि,युष्मद् + भिस्, अस्मद् + भिस्, युष्मद् +टा, अष्मद् + टा, पच् + अन् + ति' इत्यादि अवस्था में कातन्त्रकार तथा पाणिनि दोनों ही अन्तिम स्वर से या विभक्ति से पूर्व 'अक्' आदेश करके उच्चकैः, नीचकैः, सर्वकः, युष्मकाभिः, अस्मकाभिः, त्वयका, पचतकि' आदि शब्दरूप सिद्ध करते हैं । पाणिनीय ‘अकच' प्रत्ययविधायक सूत्र है - "अव्ययसर्वनाम्नामकच् प्राकटेः" (अ०५।३।७१) । अज्ञात आदि अर्थों में ‘क-कन्' प्रत्यय करने के लिए पाणिनि ने “अज्ञाते, कुत्सिते, संज्ञायां कन्, अनुकम्पायाम्, नीतौ च तयुक्तात्" (अ० ५।३।७३७७) ये पाँच सूत्र अकच्प्रत्ययविधायक सूत्र से पृथक् बनाए हैं। कातन्त्रकार ने एक ही सूत्र द्वारा ‘अक्-क' प्रत्ययों का विधान किया है । अर्थों का निर्देश वृत्तिकार आदि ने वार्त्तिक सूत्रों में किया है। अतः सूत्रसंख्या की दृष्टि से पाणिनीय व्याकरण में गौरव स्पष्ट है ।
रूपसिद्धि
१-१०. उच्चकैः । उच्चैस् + सि । नीचकैः ! नीचैस् + सि । सर्वकः । सर्व + सि । विश्वकः । विश्व + सि । युष्मकाभिः । युष्मद् + भिस् । अस्मकाभिः । अस्मद् + भिस् । त्वयका | युष्मद् + टा ! मयका | अस्मद् + टा | पचतकि । पच् + अन् + ति । भिन्धकि । भिन्द + हि । प्रकृत सूत्र द्वारा अन्तिम स्वर या विभक्ति से पूर्व अक् प्रत्यय तथा विभकिकार्य।
११-१९. यावकः । याव + सि । मणिकः। मणि + सि । अश्वकः। अश्व + सि | वत्सकः । वत्स - सि । एहकि ! आ + इ + हि । धानाकाः । धाना + जस् । तैलकः। तैल --लि ! वृक्षकः । वृक्ष - सि । देवदत्तकः । देवदत्त + सि । प्रकृत सूत्र द्वारा क-प्रत्यय