________________
३२२
कातन्त्रव्याकरणम् यजनादेः क्षत्रियेऽपि संभवात्, तथापि तद्वृत्तिरतिदिश्यते । नैवमिह घटते, यतो धातोर्निमित्तं क्रिया, सा च स्वभावाद् द्रव्यवाचिनि भ्रूशब्दे न संभवतीति । नापि रूपातिदेशः, भ्रमे : भ्रूः इति । तत्र धातुरूपो भ्रूशब्दो भवतीत्युक्ते प्रत्यासत्त्या भ्रमधातुः प्रतिपत्तव्यो भवतीति । ततश्च धातुवद् इत्यपनीय भूभ्रम इति विदध्यात् । अथेह प्रकरणे श्रुतत्वाद् धातुरूप उवादौ इति चेत् तर्हि कार्यातिदेशप्रकार एवायं किमिदमुच्यते रूपातिदेश इति । व्यपदेशातिदेशोऽपि नैव, यतो व्यपदेशः संज्ञा, भ्रूशब्दो धातुसंज्ञो भवति, तदा वत्करणमनर्थकं स्यात् ।
___ अथास्य विविधप्रकारत्वात् साक्षात् संज्ञा न बुध्यते इति वत्करणमुच्यते, तथापि प्रतिपत्तिरियं गरीयसीति । शास्त्रातिदेशस्तु घटते । धातोर्यत् शास्त्रं तदस्य भवतीति, तत्पुनः "ईदूतोरियुवौ स्वरे" (२।२।५६) इति । किन्तु तत्रापि गृह्यमाणे कार्यमेवानुसतव्यम्, तन्निष्ठत्वात् प्रवृत्तेः । अतः कार्यातिदेशोऽयमुच्यते तत् पुनः कार्यम् उवादेशलक्षणमस्तीति तदेव दर्शयन्नाह - 'ध्रुवौ, ध्रुवेः' इति ।।२१६ ।
[समीक्षा]
'भ्रू + औ, भ्रू + जस्' इस अवस्था में पाणिनि ने “अचि श्नुधातुभ्रुवां बोरियडुवङौ" (अ० ६।४।७७) से साक्षात् 'भ्रूशब्द' – गत ऊकार को उवङ् आदेश करके 'ध्रुवौ, ध्रुवः' शब्दरूप सिद्ध किए हैं । परन्तु कातन्त्रकार ने भ्रू को धातुवद्भाव किया है, जिससे परम्परया "ईदूतोरियुरौ स्वरे" (२।२।५६) से ऊ को उव् आदेश सम्पन्न होता है, यह ज्ञातव्य है कि “आ धातोरघुट्स्वरे' (२।२।५५) सूत्र से 'धातोः' पद की अनुवृत्ति उवादेशविधायक सूत्र (२।२।५६) में की जाती है । इसके कारण धातु-गत ही ईकार को इय् तथा ऊकार को उव् आदेश होता है । 'भ्रम' धातु से 'डू' प्रत्यय करने से निष्पन्न 'भ्रू' शब्द के धातु न होने से उव् आदेश संभव नहीं था। इसके निष्पादनार्थ यहाँ अतिदेश किया गया है।
[रूपसिद्धि]
१. ध्रुवौ । भ्रू+औ । प्रकृत सूत्र से धातुवद्भाव तथा "ईदूतोरियुवौ स्वरे" (२।२।५६) से ऊ को उवादेश ।
२. भुवः । भ्रू+जस् । पूर्ववत् धातुवद्भाव, "ईदूतोरियुवौ स्वरे" (२१२।५६) से ऊ को उव् तथा "रेफसोर्विसर्जनीयः"(२।३ ।६३) से सकार को विसर्गादेश ।।२१६।।