________________
नामचतुष्टयाध्याये द्वितीयः सखिपादः [वि० ५०]
तिर्यङ् । तिरश्च इति । तिरोऽञ्चतीति क्विपि कृते "सहसन्तिरसां सध्रिसमितिरयः" (४।६।७१) इति तिरसस्तिरिभावः । पश्चादनेन तिरश्चादेशः ।।२०६।
[समीक्षा]
'तिर्यन्च् + शस्, तिर्यन्च् + टा, तिर्यन्च् + ई, तिर्यन्च् + यण्' इस अवस्था में कातन्त्रकार 'तिर्यङ्' को 'तिरश्चि' आदेश करके 'तिरश्चः, तिरश्चा, तिरश्ची, तैरश्च्यम्' शब्दरूप सिद्ध करते हैं । पाणिनि के अनुसार 'तिरस् + अन्च् + शस्' इत्यादि अवस्था में "अचः" (अ० ६।४।१३८) सूत्र से 'अन्च' के अकार का लोप हो जाने पर "तिरसस्तिर्यलोपे" (अ० ६।३।९४) से 'तिरस्' को 'तिरि' आदेश नहीं होता । फलतः स् को श्चुत्वकार्य करने पर उक्त शब्द सिद्ध होते हैं।
[रूपसिद्धि]
१. तिरश्चः। तिर्यन्च् + शस् । प्रकृत सूत्र द्वारा 'तिर्यन्च' शब्द को 'तिरश्च' आदेश तथा "रेफसोर्विसर्जनीयः" (२।३।६३) से स् को विसर्ग ।
२. तिरश्चा । तिर्यन्च् + टा | प्रकृत सूत्र से 'तिर्यन्व्' को 'तिरश्च' आदेश ।
३.तिरश्ची । तिर्यन्व् + ई + सि । “नदापन्चिवा" (२।४।५०) से स्त्रीलिङ्ग में 'ई' प्रत्यय, प्रकृत सूत्र से 'तिर्यन्च्' को 'तिरश्च्' आदेश, लिङ्गसंज्ञा, प्रथमा विभक्ति- एकवचन में सिप्रत्यय तथा "हस्वनदीश्रद्धाभ्यः सिर्लोपम्" (२।१।७१) से सिलोप ।
४. तैरश्च्यम् । तिर्यन्च् + यण् ।तिरश्चो भावः । “यण च प्रकीर्तितः"(२।६।१४) से यण् प्रत्यय, प्रकृत सूत्र से तिरश्च् आदेश, "वृद्धिरादौ सणे" (२।६।४९) से आदिवृद्धि, लिङ्गसंज्ञा, सिप्रत्यय, उसका लोप तथा 'मु' आगम - "अकारादसंबुद्धी मुश्च" (२।२।७) ।।२०६।
२०७. उदङ् उदीचिः [२१२१५१] [सूत्रार्थ]
घुट-भिन्न स्वरादि प्रत्यय के परे रहते 'उदन्च्' शब्द को 'उदीचि' आदेश होता है ।।२०७।