________________
कातन्त्रव्याकरणम्
पूर्ववर्ती सूत्र “नया ऐ आसासाम्” (२ । १ । ४५) से ' नद्या:' पद की अनुवृत्ति आवश्यक मानी है, क्योंकि उसके अभाव में 'हे ग्रामणीः, हे खलपूः' आदि में भी ह्रस्वादेश प्रवृत्त होगा । ज्ञातव्य है कि यहाँ दीर्घ ईकार - ऊकार के रहने पर भी उनकी नदीसंज्ञा नहीं होती, अतः ह्रस्व भी प्रवृत्त नहीं होता है ।
१२८
[रूपसिद्धि]
१. हे नदि ! हे नदी + सि । " आमन्त्रिते सिः संबुद्धिः' (२।१।५) से 'सि' की संबुद्धिसंज्ञा, प्रकृत सूत्र से ईकार को ह्रस्व इकार तथा " ह्रस्वनदी श्रद्धाभ्यः” (२।१।७१ ) से 'सि' का लोप |
२. हे बघु ! हे वधू + सि । पूर्ववत् संबुद्धिसंज्ञा, हस्व तथा 'सि' का लोप ।। १२५ । १२६. अम्शसोरादिर्लोपम् [ २।१।४७ ]
[सूत्रार्थ]
नदीसंज्ञक शब्दों से परवर्ती द्वितीयाविभक्ति एकवचन 'अम्' तथा द्वितीयाबहुवचन 'शस्' प्रत्यय के आदि अकार का लोप होता है ।। १२६ ।
-
[दु० वृ०]
नद्याः परयोरम्शसोरादिर्लोपमापद्यते । नदीम्, नदीः । वधूम्, वधूः ।। १२६ । [दु० टी०]
अम्० । इह पुनरर्थवशात् पञ्चमी । नद्या आदिलोपो भवति अम्शसोः परत इति न चोद्यम्, श्रुतत्वादम्शसोरादिशब्देन संबन्धः । किं च ईदूतोरेव नदीसंज्ञा, कः पुनस्तयोरादिरवयव इति प्रत्ययस्य सर्वापहारी लोप इत्यादिग्रहणम् । यथा पञ्च, षडिति । 'अम्शसोरलोपः' इति कृते वैचित्र्यार्थमेव स्यात् || १२६।
[वि० प० ]
अशसोः । पूर्वसूत्रे नद्या इति पञ्चम्यन्तमपि ' षष्ठ्यन्ततया विपरिणमते । अर्थवशादिह पुनः पञ्चम्येवानुवर्तते न षष्ठी । नद्या आदिर्लोपमापद्यते अम्शसोः परयोरिति सम्बन्धस्याघटनात् । ईदूतौ हि नदी, कः पुनस्तस्यादिरवयव इति । अथवा श्रुतत्वाद् अम्शस्भ्यामेवादिशब्दस्य संबन्धो नाधिकारानुमितया नद्या इत्यत आह - ः