________________
कातन्त्रव्याकरण
[समीक्षा]
'अग्नि + ङि, धेनु + ङि' इस अवस्था में अग्निसंज्ञक इ-उ एवं ङि के स्थान में 'औ' आदेश करके कातन्त्रकार 'अग्नौ, धेनौ' शब्दरूप सिद्ध करते हैं । पाणिनि के अनुसार डि को औ, इ-उ को अ तथा वृद्धि होकर उक्त प्रयोग निष्पन्न होते हैं- "अच्च पेः, वृद्धिरेचि" (अ० ७।३।११९; ६।१।८८)। इस प्रकार पाणिनीय प्रक्रिया में गौरव स्पष्ट है।
[रूपसिद्धि]
१. अग्नौ । अग्नि + ङि । प्रकृत सूत्र द्वारा अग्निसंज्ञक इकार तथा ङि प्रत्यय के स्थान में 'औ' आदेश । २. पेनौ । धेनु + ङि । पूर्ववत् औकार आदेश ।। १३९ ।
१४०. सखिपत्योर्डिः [२११।६१] [सूत्रार्थ]
सखि तथा पति शब्द से परवर्ती सप्तमीविभक्ति- एकवचन 'ङि' प्रत्यय के स्थान में 'औ' आदेश होता है || १४०।
[दु० वृ०]
सखिपतिभ्यां परो डिरौर्भवति । सख्यौ, पत्यौ । पुनर्डिग्रहणं सपूर्वनिवृत्त्यर्थम् ।। १४०।
[दु० टी०]
सखि०। समीपलक्षणा षष्ठीयम् । सखिपत्योः समीपो डिरित्यर्थः,"न सखिष्टाबाबग्निः, पतिरसमासे"(२।२।१,२) इति वक्ष्यतीत्याह - पुनर्जीत्यादि । ननु 'लिगग्रहणे लिगविशिष्टस्यापि ग्रहणम्' (कात० प० १७) कथं सख्यां स्त्रियाम् इति । सत्यम् । अनित्येयं परिभाषेति । तर्हि सखायं पतिमिच्छतीति वा यिन्, 'सखीयति, पतीपति' इति क्विप्, तदाप्येकदेशविकृतस्यानन्यवद्भावाद् डेरौत्वं स्यात् । ‘सख्यि, पत्यि' इत्यनेकाक्षरयोस्त्वसंयोगाद् यत्वे सति भवितव्यम्, नैवम् । व्यक्तिनिर्देशोऽयं व्यक्तेरवयवप्रधानत्वात् न तौ सखिपती । इकारोऽनुवर्तते, सखिपत्योर्यः इकारस्तस्मादित्यर्थवशात् । ऋषिवचनात्