________________
१८४
कातन्त्रव्याकरणम्
[समीक्षा]
'कति + जस्-शस्, षष् + जस्-शस्, पञ्चन् + जस्-शस्' इस अवस्था में कातन्त्रकार तथा पाणिनि (षड्भ्यो लुक्-अ०७।१।२२) दोनों ही 'जस्-शस्' प्रत्ययों का लुक् करके कति, षट्, पञ्च' रूप सिद्ध करते हैं । पाणिनि का यदि 'षट्' संज्ञापूर्वक निर्देश सुखार्थ माना जा सकता है तो कातन्त्रकार का प्रसिद्धिवशात् किया गया विधान भी सुखार्थ ही होगा।
[रूपसिद्धि] १. कति । कति + जस्, शस् । प्रकृत सूत्र द्वारा 'जस्-शस्' प्रत्ययों का लोप ।
२. षट् । षष् +जस्, शस् । प्रकृत सूत्र द्वारा ‘जस्-शस्' प्रत्ययों का लोप, "हशषान्तेजादीनां :" (२।३।४६) से ष को इ तथा "वा विरामे" (२।३१६२) से ड् को ट् आदेश।
३. पञ्च । पञ्चन् + जस्, शस् । प्रकृत सूत्र से 'जस्-शस्' प्रत्ययों का लोप तथा "लिङ्गान्तनकारस्य" (२।३।५६) से नकारलोप ।।१५५।
१५६. नियो डिराम् [२।१।७७] [सूत्रार्थ]
नी (णीञ् प्रापणे-धातुसिद्ध लिङ्ग = प्रातिपदिक) से परवर्ती सप्तमी-एकवचन 'ङि' प्रत्यय को आम आदेश होता है ।। १५६ ।
[दु० वृ०] नियः परो डिराम् भवति । नियाम्, ग्रामण्याम् ।। १५६।
॥ इति दौर्गसिंद्यां वृत्तौ द्वितीये नाम्नि चतुष्टये प्रथमो पातुपादः समाप्तः॥
[दु० टी०]
नियो० । नी (णीञ्) प्रापणे । नयतीति नीः, एवं ग्रामं नयतीति ग्रामणीः । "सत्सूद्विष०" (४।३।७४) इत्यादिना क्विप्, “पूर्वपदात् संज्ञायाम्" (कात० परि०