________________
२८०
कातन्त्रव्याकरणम्
[रूपसिद्धि]
१. चतुरः। चत्वार् + शस् । प्रकृत सूत्र से 'वा' को उ- आदेश तथा सकार को विसर्ग ।
२. चतुर्भिः । चत्वार् + भिस् । पूर्ववत् वा को उ तथा विसगदिश ।
३. चातुरिकः । चत्वार् + इकण् । इकण् प्रत्यय, वा को उ, “बृद्धिरादौ सजे " ( २ | ६ | ४९ ) से आदिवृद्धि तथा विभक्तिकार्य । चतुर्भिर्दीव्यति ।
"
४. चतुर्थः । चत्वार् + ड | चतुर्णां पूरणः । “संख्यायाः पूरणे उमौ” (२ | ६ | १६) सेड-प्रत्यय " अन्तस्थोडे र्षोः" (२।६।१९) से 'य' आगम, वा को उ, अलोप तथा विभक्तिकार्य |
५. चातुर्यम् । चत्वार् + यण् । चतुर्णां भावः । " यण् च प्रकीर्तितः” (२ । ६ । १४) से यण् प्रत्यय, वा को उ, वृद्धि तथा विभक्तिकार्य ।
६. प्रियचतयति । प्रियचत्वार् +इन् । प्रियाश्चत्वारो यस्य, तमाचष्टे । “इन् कारितं मात्वर्षे " ( ३।२।९) से इन्प्रत्यय, 'लोपस्वरादेशयोः स्वरादेशो विधिर्बलबानू' (का० परि० ३५) इस न्याय के अनुसार पहले वा को उ, तदनन्तर "इनि लिङ्गस्यानेका ० ' ( ३।२।१२) से उर्-भाग का लोप, धातुसंज्ञा, वर्तमाना में 'ति' प्रत्यय, अन् विकरण, गुण तथा “ए अयू" (१।२।१२ ) से ए को 'अयू' आदेश || १९७ |
"
१९८. अनडुहश्च [ २।२।४२]
[सूत्रार्थ]
घुट्-भिन्न स्वर तथा व्यञ्जन वर्णों के पर में रहने पर 'अनड्वाह्' शब्दान्तर्गत 'वा' शब्द को उत्व होता है ।।१९८ ।
[दु० वृ०]
'अनड्वाह्' इत्येतस्य वाशब्दस्योत्वं भवति अघुट्स्वरव्यञ्जनयोः । अनडुहः, अनडुहा, अनडुद्भ्याम्, आनडुहिकः, अनडुह्यम्, अनडुही, अनड्वाही स्त्री वेत्येके || १९८ |