________________
नामचतुष्टयाध्याये द्वितीयः सखिपादः
कल्प्यते । एतदेवाह - कोहि नामेत्यादि । अस्तु वा विभक्तिनिमित्तत्वेन परिभाषावतारस्तथापि न दोषः । एतत्प्रकरणप्रस्तावान्मकारातिरिक्तं पदकार्यमेतत्प्रकरणविहितमेव ग्राह्यम्, न सन्धिप्रकरणमिति । एतदेवाह - को हि नामेत्यादि ।
२८९
मकारे कृते इति । एतेनायादेशात् प्राङ् मकारे कृते मादिति विशेषणाद् एकारस्योत्वं कथं न स्यात् ? सत्यम् | 'वार्णो विधिरन्तरङ्गः' (का० परि० ८० ) इति न्यायादयादेशः प्राप्नोति । अन्तर्वर्तिनीं विभक्तिमाश्रित्येति । ननु कथमिदमुक्तम् । 'अदस्यति' इत्यादौ यिन्नाय्येर्नलोप एव करणीय इति नियमान्न भविष्यति तथा 'अदस्त्वम्, अदः पुत्रः' इत्यादिषु सुभोर्यदुक्तं तदेवेति न्यायान्न स्यादित्याह - तथेति । किञ्चेत्यर्थः ।।२०१ । [समीक्षा]
‘अदस् + ङसि, अदस् + ङि' इस स्थिति में द् को म् तथा अ को उ आदेश करके कातन्त्रकार तथा पाणिनि दोनों ही 'अमुष्मात्, अमुष्मिन्' शब्दरूप सिद्ध करते हैं । एतदर्थ कातन्त्रकार को दो सूत्र बनाने पड़े हैं, जबकि पाणिनि ने “ अदसोऽसेर्दा दु दो मः” (अ० ८ | २|८० ) इस एक ही सूत्र से दो कार्य निर्दिष्ट किए हैं । [रूपसिद्धि]
१ . अमुष्मात् । अदस् + ङसि । " त्यदादीनाम विभक्तौ ” (२।३।२९) से स् को अ,‘“अकारे लोपम्’(२।१।१७) से उस 'अ' का लोप,“ङसिः स्मात् ” (२।१।२६) से ङसि को 'स्मात् ' आदेश, प्रकृत सूत्र से द् को म् " उत्वं मात्" ( २ | ३ | ४१) से अकार को उकार तथा दन्त्य स् का मूर्धन्यादेश ।
"
२. अमुष्मिन् । अदस् + ङि । " त्यदादीनाम विभक्तौ " ( २ । ३ । २९) से स् को अ, “अकारे लोपम्” (२।१।१७ ) से उसका लोप " ङिः स्मिन् ” ( २ ।१ ।२७) से ङि को 'स्मिन्' आदेश, प्रकृत सूत्र से द् को म्, " उत्वं मात्" ( २ | ३ | ४१ ) से मकारोत्तरवर्ती अकार को उकार तथा “नामिकरपरः प्रत्ययविकारागमस्थः सिः षं नुर्विसर्जनीयषान्तरोऽपि " (२।४।४७ ) से स् को मूर्धन्यादेश || २०१ | २०२. अघुट्स्वरादौ सेट्कस्यापि वन्सेर्वशब्दस्योत्वम् [ २।२।४६ ]
[ सूत्रार्थ ]
घुट्- भिन्न स्वरादि प्रत्यय के परे रहते इडागमसहित तथा इडागमरहित वन्स्प्रत्ययस्थ 'व' के स्थान में 'उ' आदेश होता है || २०२ ।