SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ २८० कातन्त्रव्याकरणम् [रूपसिद्धि] १. चतुरः। चत्वार् + शस् । प्रकृत सूत्र से 'वा' को उ- आदेश तथा सकार को विसर्ग । २. चतुर्भिः । चत्वार् + भिस् । पूर्ववत् वा को उ तथा विसगदिश । ३. चातुरिकः । चत्वार् + इकण् । इकण् प्रत्यय, वा को उ, “बृद्धिरादौ सजे " ( २ | ६ | ४९ ) से आदिवृद्धि तथा विभक्तिकार्य । चतुर्भिर्दीव्यति । " ४. चतुर्थः । चत्वार् + ड | चतुर्णां पूरणः । “संख्यायाः पूरणे उमौ” (२ | ६ | १६) सेड-प्रत्यय " अन्तस्थोडे र्षोः" (२।६।१९) से 'य' आगम, वा को उ, अलोप तथा विभक्तिकार्य | ५. चातुर्यम् । चत्वार् + यण् । चतुर्णां भावः । " यण् च प्रकीर्तितः” (२ । ६ । १४) से यण् प्रत्यय, वा को उ, वृद्धि तथा विभक्तिकार्य । ६. प्रियचतयति । प्रियचत्वार् +इन् । प्रियाश्चत्वारो यस्य, तमाचष्टे । “इन् कारितं मात्वर्षे " ( ३।२।९) से इन्प्रत्यय, 'लोपस्वरादेशयोः स्वरादेशो विधिर्बलबानू' (का० परि० ३५) इस न्याय के अनुसार पहले वा को उ, तदनन्तर "इनि लिङ्गस्यानेका ० ' ( ३।२।१२) से उर्-भाग का लोप, धातुसंज्ञा, वर्तमाना में 'ति' प्रत्यय, अन् विकरण, गुण तथा “ए अयू" (१।२।१२ ) से ए को 'अयू' आदेश || १९७ | " १९८. अनडुहश्च [ २।२।४२] [सूत्रार्थ] घुट्-भिन्न स्वर तथा व्यञ्जन वर्णों के पर में रहने पर 'अनड्वाह्' शब्दान्तर्गत 'वा' शब्द को उत्व होता है ।।१९८ । [दु० वृ०] 'अनड्वाह्' इत्येतस्य वाशब्दस्योत्वं भवति अघुट्स्वरव्यञ्जनयोः । अनडुहः, अनडुहा, अनडुद्भ्याम्, आनडुहिकः, अनडुह्यम्, अनडुही, अनड्वाही स्त्री वेत्येके || १९८ |
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy