________________
२८१
नामचतुष्टयाध्याये द्वितीयः सखिपादः [दु० टी०]
अन०। अनड्वाहीत्यादि । “अनसि उश्च" (४।३।६२) इति विण् । 'अनड्वाहीमालभेत' (द्र०, म० भा०- पस्प०, पृ० १७) इति छन्दस्येव दृश्यते, भाषायामप्यन्ये वर्णयन्तीति । अनडुहयतीति पूर्ववत् ।। १९८।
[वि० प०]
अन०। आनडुहिक इति । अनडुहा चरतीति "तेन दीव्यति" (२।६।८) इत्यादिना इकण् । अनडुझ्यामिति "विरामव्यानादिषु०" (२।३।४४) इत्यादिना हकारस्य दकारः । अनडुह्यम् इति । अनडुहि साध्विति "नावस्ता]" (२।६।९) इति यप्रत्ययः । यदा तु 'आनागम्' इति पुस्तकान्तरे पाठस्तदा भावे यण् प्रत्यय एव । अनडुहीत्यदि । 'अनड्वाहीमालभेत' (द्र०, म० भा०- पस्प०, पृ० १७) प्रयोगो दृश्यते । भाषायामपि केचिद् वर्णयन्ति । अयं पुनर्मन्यते - भाषायामीदृशः प्रयोगो न दृश्यते इति ।।१९८।
[समीक्षा]
'अनड्वाह् + शस्, अनड्वाह् + टा, अनड्वाह् + भ्याम्, अनड्वाह् + इकण, अनड्वाह् + य, अनड्वाह् + ई' इस अवस्था में कातन्त्रकार को 'अनडुहः, अनडुहा, अनडुद्भ्याम्' आदि शब्दों के साधनार्थ 'अनड्वाह' - घटित 'वा' को 'उ' आदेश करना पड़ता है | पाणिनि ‘अनडुङ्' शब्द को ही प्रातिपदिक मानते हैं, अत: उन्हें यह प्रक्रिया नहीं अपनानी पड़ती है, 'सि से औ' (५ प्रत्यय) तक 'अनड्वान्' आदि शब्दों के निष्पादनार्थ "चतुरनहुहोरामुदात्तः" (अ० ७।१।९८) से 'आम्' का आगम करना पड़ता है।
[स्पसिद्धि]
१. अनहहः । अनड्वाह + शस् । प्रकृत सूत्र से 'वा' को उ तथा सकार को विसगदिश ।
२. अनहा । अनड्वाह्+ टा | पूर्ववत् 'वा' को 'उ' |
३. अनहुभ्याम् । अनड्वाह् + भ्याम् । प्रकृत सूत्र से 'वा' को उ तथा "विरामयानादिष्वनहुन्नहिवन्सीनां च" (२।३।४४) से हकार को दकारादेश ।