________________
नामचतुष्टयाप्याये दितीयः सखिपादः
२८३ अथ संबुद्धौ तस्य चरितार्थत्वादसंबुद्धौ वाशब्दस्य नकारः स्यादिति । नैवम् । “चतुरो वाशब्दस्योत्वम्" (२।२।४१) इत्यतः उत्वस्यानुवर्तनाभावात् तत्सम्बन्धी वाशब्दोऽपि नानुवर्तते, एकयोगनिदिष्टत्वात् ततोऽकारस्य भविष्यति, किमुकारग्रहणेन । नैवम् । तथापि लिङ्गान्तत्वान्नकारलोपः स्यादिति ।
अथ नकारकरणसामथ्यदिव नलोपो न भविष्यति चेत्, न । सम्बुद्धौ नकारकरणस्य सार्थकत्वात् । यथा हे अनड्वन्! इति । तस्मादसंबुद्धावपि नकारस्थित्यर्थं नुरित्येवं विधेयमिति । वृत्तौ सिग्रहणखण्डने 'अघुट्स्वरव्यानयोः' इति कथन्नानुवर्तते, सत्यम् । “अनडहो नुश्च" इत्येकयोगाकरणात् । अत एव 'अनड्वाहो' इति घुटि प्रत्युदाहृतम् । नुरिति स्वरानुबन्धसाहचर्यात् साविति सेरेव ग्रहणं न सुपः, तस्य व्यञ्जनानुबन्धत्वात् ।। १९९।
[समीक्षा]
'अनड्वाह् + सि' इस अवस्था में कातन्त्रकार 'नु' आगम करके 'अनड्वान्' शब्द सिद्ध करते हैं । पाणिनि ‘अनडुङ्' प्रातिपदिक मानते हैं, अतः उन्हें "सावनडुहः" (अ०७।१।८२) से नुमागम के अतिरिक्त "चतुरनडुहोरामुदात्तः" (अ०७।११९८) से 'आम्' आगम भी करना पड़ता है।
[रूपसिद्धि]
१. अनड्वान् । अनड्वाह् + सि | प्रकृत सूत्र से 'नु' आगम, "आगम उदनुबन्धः स्वरादन्त्यात् परः" (२।१।६) के नियमानुसार अन्तिम स्वर 'आ' के अनन्तर उसकी योजना, सि-लोप तथा “संयोगान्तस्य लोपः" (२।३।५४) से संयोगान्त हकार का लोप ।।१९९।।
२००. संबुद्धावुभयोर्हस्वः [२।२।४४]
[सूत्रार्थ]
सम्बुद्धि-संज्ञक 'सि' प्रत्यय के परे रहते ‘चत्वार्-अनड्वाह्' इन शब्दों में ह्रस्व आदेश होता है ।।२००।
[दु० वृ०] उभयोश्चतुरनडुहोः संबुद्धौ ह्रस्वो भवति ।हे प्रियचत्वः ! हे अनड्वन्! ।।२००।