________________
२५८
कातन्त्रव्याकरणम
[समीक्षा]
'ददन्त् + सि, दधन्त् + सि, जक्षन्त् + सि, जाग्रन्त् + सि' इस अवस्था में कातन्त्रकार 'ददन्त्' आदि में किए गए नकारघटित 'शन्तृङ्' प्रत्यय को नकाररहित किए जाने का निर्देश करके ददत्, दधत्, जक्षत्, जाग्रत्' शब्दरूप सिद्ध करते हैं । यहाँ ज्ञातव्य है कि पाणिनि नकाररहित 'शतृ' प्रत्यय करते हैं, परन्तु "उगिदचां सर्वनामस्थानेऽधातोः" (अ० ७।१।७०) से प्र.प्त नुमागम का निषेध उन्हें करना ही पड़ता है - "नाभ्यस्ताच्छतुः" (अ०७।१।७८) ।अतः कातन्त्रीय प्रक्रिया में लाघव स्पष्ट है।
[रूपसिद्धि]
१. ददत् । ददन्त् + सि । 'डु दाञ् दाने' (२।८४) धातु से 'शन्तृङ्' प्रत्यय, द्वित्व तथा अभ्यासकार्य से निष्पन्न ‘ददन्त्' लिङ्ग का प्रकृत सूत्र द्वारा नकाररहित होना तथा सि-लोप ।
२-४. दपत् । दधन्त् + सि । जक्षत् । जक्षन्त् + सि । जाग्रत् । जाग्रन्त् + सि | पूर्ववत् नकार - रहित होना ।। १८५ |
१८६. वा नपुंसके [२।२।३०] [सूत्रार्थ]
नपुंसकलिङ्ग में घुसंज्ञक प्रत्यय के परवर्ती होने पर अभ्यस्तसंज्ञक शब्द से परवर्ती अन्ति विकल्प से नकाररहित होता है ।। १८६ ।
[दु० वृ०]
अभ्यस्तात् परोऽन्तिरनकारको भवति वा नपुंसके घुटि परे । ददति - ददन्ति । जक्षति - जक्षन्ति । जाग्रति जाग्रन्ति कुलानि ।। १८६।
[दु० टी०]
वा नपुं० । पूर्वेण नित्ये प्राप्ते विभाषार्थमिदमुच्यते, तर्हि वाग्रहणमनर्थकम्, वचनसामर्थ्याद् विकल्पो लभ्यते । नैवम् । पूर्व एव विकल्पः स्वान्नपुंसके नित्य इति कथं न स्यात् ? किं च उत्तरार्थं वाग्रहणमिति । 'वा शौ' इति न कृतम्, सामर्थ्याच्छिशब्देनानुमीयमानं नपुंसकं गरीय इति !।१८६।