________________
२५६
कातन्त्रव्याकरणम्
गत्वे वर्गे वर्गान्तत्वे च पश्चात् संयोगान्तलोपः । वा - ग्रहणमिह न वर्तते, वक्ष्यमाणवाग्रहणाद् इति ।। १८४ ।
[समीक्षा]
'युज् + सि, युज् + औ, युज् + जस्' इस अवस्था में कातन्त्रकार ने 'नु' आगम करके 'युङ्, युऔ, युञ्जः' शब्दरूप सिद्ध किए हैं । पाणिनि ने एतदर्थ नुम् आगम किया है - "युजेरसमासे" (अ० ७।१।७१)। अतः प्रक्रियासाम्य है ।
[रूपसिद्धि]
१. युङ् । युज् + सि | "व्यञ्जनाच्च" (२।१।४९) से सि - लोप, प्रकृत सूत्र से नु-आगम, अन्त्य स्वर उकार के बाद नकार की योजना, "चवर्गदृगादीनां च" (२।३।४८) से ज् को ग्, “मनोरनुस्वारो धुटि" (२।४|४४) से न् को अनुस्वार, "वगें वर्गान्तः" (२।४।४५) से अनुस्वार को ङ् तथा "संयोगान्तस्य लोपः" (२।३।५४) से ग् का लोप ।
२. युनो। युज् + औ । पूर्ववत् 'नु' आगम, न को अनुस्वार एवं अनुस्वार को ।
३. युनः। युज् + जस् । पूर्ववत् नु - आगम, न् को अनुस्वार, अनुस्वार को ञ् तथा स् को विसर्ग ।। १८४ ।
१८५. अभ्यस्तादन्तिरनकारः [२।२।२९] [सूत्रार्थ]
अभ्यस्तसंज्ञा वाले शब्दों तथा धातुओं से होने वाला अन्त् (शन्तृङ्) प्रत्यय नकार - रहित होता है, घुटसंज्ञक प्रत्ययों के पर में रहने पर ।। १८५।
[दु० वृ०]
"द्वयमभ्यस्तम्, जक्षादिश्व" (३।३।५,६) इति वक्ष्यति । अभ्यस्तात् परोऽन्तिरनकारको भवति घुटि परे । ददत्, दधत्, जक्षत्, जाग्रत् । अभ्यस्तादिति किम् ? लिहन् ।। १८५।