________________
२६२
कातन्त्रव्याकरणम् तदा दन्श्यादींस्तदादावेव निर्दिशेत् तदा तुदादेरनीत्यगुणत्वाद् “अनिदनुबन्धानाम्" (३।६।१) इत्यादिना अनुषङ्गलोपः क्रियताम्, किं पृथक्सूत्रोपादानेन । तस्मात् "तुदभादिभ्यः" (२।२।३१) इत्यनेन विकल्पेनन्तेरनकारत्वभीत्या तुदादौ दन्श्यादयो न पठ्यन्ते । अतोऽनुमीयते - तुदशब्दसंबन्धात् तुदादयो गृह्यन्त इति । कथमित्यादि । अकारान्तत्वाद् विसन्धिनिर्देश: अकारनिर्देश इत्यर्थः । अन्यार्थत्वादिति कार्यार्थत्वाद् इत्यर्थः ।।१८७।
[समीक्षा]
'तुदन्त् + ई, तुदन्त् + औ, भान्त् + ई, भान्त् + औ' इस अवस्था में कातन्त्रकार को विकल्प से नकारलोप करके 'तुदती - तुदन्ती स्त्री, तुदती - तुदन्ती कुले, भातीभान्ती स्त्री' तथा 'भाती - भान्ती कुले' शब्दरूप सिद्ध करने पड़ते हैं । पाणिनि ‘शतृ'प्रत्ययान्त शब्दों में प्राप्त नुम् आगम का वैकल्पिक विधान करके कार्यनिर्वाह करते हैं - "आछीनयोर्नुम्" (अ० ७।१।८०)। फलतः कातन्त्रीय प्रक्रिया में लाघव सन्निहित है।
[रूपसिद्धि]
१. तुदती-तुदन्ती स्त्री । तुदन्त् + ई । “नदायन्चिवायन्स्यन्तृसखिनान्तेभ्य ई" (२।४।५०) से स्त्रीलिङ्ग में 'ई' प्रत्यय तथा प्रकृत सूत्र द्वारा वैकल्पिक नकार - लोप - तुदती । नकारलोपाभावपक्ष में 'तुदन्ती' रूप | तदनन्तर प्रथमा - एकवचन में 'सि' प्रत्यय तथा "ईकारान्तात् सिः" (२।१९४८) से उसका लोप |
२. तुदती- तुदन्ती कुले । तुदन्त् + औ । नपुंसकलिङ्ग में “औरीम्" (२।२।९) से औ को ई आदेश, प्रकृत सूत्र द्वारा वैकल्पिक नकारलोप - तुदती । नकारलोपाभावपक्ष में 'तुदन्ती'।
३. भाती - भान्ती स्त्री। भान्त् + ई । “नदायन्चिवायन्स्यन्तृसखिनान्तेभ्य ई" (२।४।५०) से स्त्रीलिङ्ग में 'ई' प्रत्यय तथा प्रकृत सूत्र से वैकल्पिक नकारलोप - भाती । नकारलोपाभावपक्ष में - 'भान्ती' रूप । तदनन्तर प्रथमाविभक्ति एकवचन में 'सि' प्रत्यय एवं "ईकारान्तात् सिः" (२।१।४८) से उसका लोप |
४. भाती - भान्ती कुले। भान्त् + औ । नपुंसकलिङ्ग में "औरीम्" (२।२।९) से औ को ई आदेश एवं प्रकृत सूत्र द्वारा विकल्प से नकारलोप - भाती । नलोपाभावपक्ष में - 'भान्ती' ।। १८७।