________________
२७२
कातन्त्रव्याकरणम्
२. मन्यानौ । मन्थि - औ । इ को अन् तथा न् की उपधा को दीर्घ ।
३. ऋभुक्षाणौ। ऋभुक्षि + औ । इ को अन्, अ को दीर्घ तथा न् को ण आदेश ।। १९२
१९३. अघुट्स्वरे लोपम् [२।२।३७]
[सूत्रार्थ]
घुट-भिन्न स्वर के पर में रहने पर 'पन्थि' आदि शब्दों में अन्तिम वर्ण का लोप होता है ।। १९३।
[दु० वृ०]
पथ्यादीनामन्तोऽघुट्स्वरे लोपमापद्यते । पथः, पथा। मथः , मथा। अभुक्षः, अभुक्षा ।। १९३।
[दु० टी०]
अघुट्० | अघुट्-ग्रहणं किमर्थम् ? 'स्वरे' इत्युच्यमानेऽपि घुट्स्वरेऽना बाधितत्वादघुट्स्वरे भविष्यति । स्यादिसंबन्धाच्च पथ्योदनादिषु न भविष्यतीति । सत्यम् । उत्तरार्थमिहार्थं च घुट्प्रत्ययादन्योऽघुट्प्रत्यय इति पर्युदासार्थः । तेन एन्थानमकरोद् ‘अपपथत्' इति नित्यत्वादिनि परामपि वृद्धिमयं लोपो बाधते । समानलोपत्वाच्च न सन्वद्भाव इति तद्धिते पुनरिवर्णलोपोऽस्तीति न प्रयोजनम्, पथोऽनपेतं पथ्यम् । मथि भदं मथ्यम् । एवम् ऋभुक्ष्यमिति तद्धिते ये लोकोपचारात् ।। १९३।
[समीक्षा]
‘पन्थि + शस्, पन्थि - टा, मन्थि - शस्, मन्थि - टा, ऋभुक्षि + शस्, ऋभुक्षि + टा' इस अवस्था में कातन्त्रकार अन्तिम इकार वर्ण का लोप करके 'पथः , पथा, मथः, मथा, ऋभुक्षः, ऋभुक्षा' शब्दरूप सिद्ध करते हैं । पाणिनीय व्याकरण के अनुसार 'पथिन्, मथिन्, ऋभुक्षिन्' शब्दों की शस् - टा प्रत्ययों के परे रहते “यचि भम्' से भसंज्ञा, “अचोऽन्त्यादि टि" (अ० १।१।६४) से इन् भाग की टिसंज्ञा तथा "भस्य टेर्लोपः" (अ० ७।१।८८) से इन् का लोप करना पड़ता है । इस प्रकार पाणिनीय प्रक्रिया में अपेक्षाकृत गौरव सन्निहित है |