________________
१९०
कातन्त्रव्याकरणम्
[दु० वृ०]
पतिस्थः पतिष्टादौ स्वरे नाग्निर्भवति असमासे । पत्या, पत्ये। असमास इति किम् ? नरपतिना ।। १५८।
[दु० टी०]
पतिः। नरपतिनेति । नराणां पतिरिति विग्रहः । किञ्च पतिना, धातुनेति ? पातीति पतिः। “पातेतिः"(उ० ३।५३) । स इह स्वाम्यर्थो रूढितो गृह्यते । टादाविति किम् ? पतिम्, पती, पतीन् ।।१५८।
[वि० प०]
पतिः। इहापि पूर्ववद् व्याख्यानम् । अत आह-पतिस्थः पतिरिति । पतिशब्दो रूढिवशात् स्वाम्यर्थ इह गृह्यते । तेन पतिना, धातुनेति स्यादेव ।। १५८ ।
[क० च०]
पतिः। पातीति पतिः। “पातेतिः" (उ० ३।५३)। 'सीतायाः पतये नमः' इत्यलुक्समास एव । नञोऽनित्यत्वाद् वा न निषेधः । तेन बहुलार्थो बहुशब्द इति स्वीकारे 'बहुपत्ये' इत्याद्यपि सिद्धम् । अनित्यस्य लक्ष्यानुसारित्वात् समासेऽपि क्वचिन्निषेधः ।। १५८।
[समीक्षा]
'पति + टा, पति + डे' इस अवस्था में उभयत्र 'टा' को 'ना' तथा 'इ' को गुण आदेश न होने के कारण 'पत्या, पत्ये' शब्दरूप सिद्ध होते हैं । अन्तर यह है कि कातन्त्रकार 'असमास' में 'पति' शब्द की अग्निसंज्ञा का निषेध करते हैं
और पाणिनि समास में ही 'पति' शब्द की घिसंज्ञा करते हैं - "पतिः समास एव" (अ० १।४।८)।
[रूपसिद्धि]
१. पत्या। पति +टा । "इदुदग्निः" (२।१।८) सूत्र से प्राप्त अग्निसंज्ञा का प्रकृत सूत्र से निषेध हो जाने पर "इवर्णो यमसवर्णे न च परो लोप्यः" (१।२।८) से इकार को यकारादेश।
२. पत्ये। पति + उ । पूर्ववत् अग्निसंज्ञा का निषेध तथा इकार को यकारादेश ।।१५८