SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ १९० कातन्त्रव्याकरणम् [दु० वृ०] पतिस्थः पतिष्टादौ स्वरे नाग्निर्भवति असमासे । पत्या, पत्ये। असमास इति किम् ? नरपतिना ।। १५८। [दु० टी०] पतिः। नरपतिनेति । नराणां पतिरिति विग्रहः । किञ्च पतिना, धातुनेति ? पातीति पतिः। “पातेतिः"(उ० ३।५३) । स इह स्वाम्यर्थो रूढितो गृह्यते । टादाविति किम् ? पतिम्, पती, पतीन् ।।१५८। [वि० प०] पतिः। इहापि पूर्ववद् व्याख्यानम् । अत आह-पतिस्थः पतिरिति । पतिशब्दो रूढिवशात् स्वाम्यर्थ इह गृह्यते । तेन पतिना, धातुनेति स्यादेव ।। १५८ । [क० च०] पतिः। पातीति पतिः। “पातेतिः" (उ० ३।५३)। 'सीतायाः पतये नमः' इत्यलुक्समास एव । नञोऽनित्यत्वाद् वा न निषेधः । तेन बहुलार्थो बहुशब्द इति स्वीकारे 'बहुपत्ये' इत्याद्यपि सिद्धम् । अनित्यस्य लक्ष्यानुसारित्वात् समासेऽपि क्वचिन्निषेधः ।। १५८। [समीक्षा] 'पति + टा, पति + डे' इस अवस्था में उभयत्र 'टा' को 'ना' तथा 'इ' को गुण आदेश न होने के कारण 'पत्या, पत्ये' शब्दरूप सिद्ध होते हैं । अन्तर यह है कि कातन्त्रकार 'असमास' में 'पति' शब्द की अग्निसंज्ञा का निषेध करते हैं और पाणिनि समास में ही 'पति' शब्द की घिसंज्ञा करते हैं - "पतिः समास एव" (अ० १।४।८)। [रूपसिद्धि] १. पत्या। पति +टा । "इदुदग्निः" (२।१।८) सूत्र से प्राप्त अग्निसंज्ञा का प्रकृत सूत्र से निषेध हो जाने पर "इवर्णो यमसवर्णे न च परो लोप्यः" (१।२।८) से इकार को यकारादेश। २. पत्ये। पति + उ । पूर्ववत् अग्निसंज्ञा का निषेध तथा इकार को यकारादेश ।।१५८
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy