________________
२१०
कातन्त्रव्याकरणम्
का अधिक प्रयोग करते रहे हों । इस प्रकार आचार्य के नाम का उल्लेख पुंवद्भावरूपविधि का ज्ञापक नहीं हो सकता है और इसीलिए विधिनिर्देश कातन्त्रकार का अधिक संगत है।
[रूपसिद्धि]
१. कर्ता, कर्तृणा कुलेन । (नपुंसकलिङ्ग) कर्तृ + टा | प्रकृत सूत्र से वैकल्पिक पुंवद्भाव तथा "रम् अवर्णः" (१।२।१०) से ऋ को 'र' आदेश | पुंवद्भाव के अभाव में "नामिनः स्वरे" (२।२।१२) से 'नु' आगम एवं "रवृवर्षेप्यो नो पमनन्त्यः स्वरहयवकवर्गपवर्गान्तरोऽपि" (२।४।४८) से नकार को णकारादेश |
२. मृदवे, मूदुने वस्त्राय । (नपुंसकलिङ्ग) मृदु + २ | प्रकृत सूत्र से वैकल्पिक पुंवद्भाव, "हे" (२।१।५७) से उकार को ओकार तथा "ओ अब्" (१।२।१४) से 'ओ' को 'अन्' आदेश । पुंवद्भाव न होने पर "नामिनः स्वरे" (२।२।१२) से 'नु' आगम ।। १७०।
१७१. दीर्घमामि सनौ [२।२।१५] [सूत्रा]
नाम्यन्त लिङ्ग को नु-आगमसहित आम्-प्रत्यय के पर में रहने पर दीर्घ आदेश होता है।। १७१।
[दु० वृ०]
नाम्यन्तं लिङ्गं सनावामि परे दीर्घमापद्यते । अग्नीनाम्, धेनूनाम्, कर्तृणाम् । सनौ ग्रहणमुत्तरार्थम् इह कृते च न्वागमे दीर्घार्थं च ।।१७१।
[दु० टी०]
दीर्घ० । 'वा' न वर्तते 'नृ वा' इति वचनात् । नपुंसकमपि न वर्तते, सहग्रहणात् । सह नुना वर्तते इति सनुः। सहशब्दो व्याप्त्यवपारणार्थः। अन्यथा नामीति विदध्यात्, सनाविति गम्यते ।अथ तिसृचतम्रोर्दीर्घप्रतिषेधादवसीयते, नैवम् । प्रियतिसृणां कुलानाम्' इति प्रतिषेधस्य चरितार्थत्वात् । तत्र वन्सीनामिति प्रतिषेधान्न वर्तते चेद् ज्ञापकं कष्टमिति सहग्रहणम् । तर्हि नामीत्यनुवर्तमानमनामिव्यावर्तकमिति वृक्षाणामिति न