________________
नामचतुष्टयाप्याये द्वितीयः सखिपादः
२३३ (२।२।१२) इत्यस्य विषयत्वे "आमि च नुः" (२।१।७२) इत्यस्याविषयत्वे दीर्घस्यावकाश इति हेमकरस्याशयः। उक्तव्याख्यानमुपसंहरति-तथा चोक्तमिति ।। १७१।
[समीक्षा]
‘अग्नि + आम् , धेनु +आम्' इस अवस्था में 'नु' आगम (पाणिनि - नुडागम = "हस्वनयापो नुट्" अ०७।१।५४) के अनन्तर कातन्त्रकार नाम्यन्त लिङ्ग को दीर्घ करते हैं, परन्तु पाणिनि के निर्देशानुसार अङ्ग को दीर्घ होता है । अतः कार्य की दृष्टि से किसी में भी गौरव- लाघव प्रतीत नहीं होता | पाणिनि का दीर्घविधायक सूत्र है-"नामि" (अ० ६।४।३)।
[रूपसिद्धि]
१. अग्नीनाम् । अग्नि + आम् । “आमि च नुः" (२।१।७२) से 'नु' आगम, "तृतीयादौ तु परादिः" (२।१।७) के निर्देशानुसार ‘आम्' प्रत्यय से पूर्व उसकी प्रवृत्ति तथा प्रकृत सूत्र से इकार को दीर्घ आदेश ।
२. धेनूनाम् । धेनु + आम् । पूर्ववत् 'नु' आगम, उसकी आम् - प्रत्यय से पूर्व प्रवृत्ति एवं उकार को दीर्घ आदेश ।
३. कर्तृणाम् । कर्तृ + आम् । पूर्ववत् 'नु' आगम, उसकी आम्-प्रत्यय से पूर्व प्रवृत्ति एवं ऋकार को दीर्घ आदेश ।। १७१।
१७२. नान्तस्य चोपधायाः [२।२।१६] [सूत्रार्थ]
नु-आगमसहित आम् - प्रत्यय के परे रहते नकारान्त लिङ्ग = प्रातिपदिक की उपधा को दीर्घ आदेश होता है ।। १७२।
[दु० वृ०]
नान्तस्य लिङ्गस्योपधाया दीर्घो भवति सनावामि परे । पञ्चानाम्, सप्तानाम् । सनाविति किम् ? वर्मणाम् ।। १७२ ।
[दु० टी०]
नान्तः । नान्तस्येति किम् ? चतुर्णाम्, षण्णाम् । तदन्तविधिना सिद्धेऽन्तग्रहणमुत्तरार्थं क्रियमाणमिहापि सुखप्रतिपत्त्यर्थम् । अन्यथा "नस्योपधादीर्घः" इति