________________
नामचतुष्टयाध्याये प्रथमो धातुपादः
-
[क० च०]
चतुरः । शब्दानुकरणेऽपि वाशब्दस्योत्वं न विरुध्यते । चतुरो वाशब्दस्योत्वमिति ज्ञापकाद् अत्राप्यस्य विषयत्वाद् अप्रधानादिति पूर्वसूत्रे तावत् ' प्रियत्रीणाम्' इत्यत्राप्रधानत्वात् त्रयादेशो न भवति, तथात्रापि अप्रधानमेव कारणं न त्वन्यत् कारणं वाच्यमित्येवशब्दाभिप्रायः ।। १५३ ।
[समीक्षा]
‘चत्वार् + आम्' इस अवस्था में कातन्त्रकार 'नु' आगम तथा पाणिनि 'नुट्' आगम (षट्चतुर्म्यश्च अ० ७।१।५५) करके 'चतुर्णाम्' शब्द सिद्ध करते हैं । अतः उभयत्र साम्य है, परन्तु पाणिनि 'चतुर्' प्रातिपदिक स्वीकार करते हैं जबकि कातन्त्रकार ‘चत्वार्’ प्रातिपदिक (लिङ्ग) | ज्ञातव्य है कि एकत्र 'चतुर्' प्रातिपदिक से प्रथमाविभक्ति- बहुवचन में ' चत्वारः, चत्वारि' रूपों के सिद्ध्यर्थ 'आम्' आगम ( " चतुरनडुहोरामुदात्तः " ७/१/९८) करना पड़ता है तो अन्यत्र ' चत्वार्' लिङ्ग ( = प्रातिपदिक) से द्वितीयादि विभक्तियों में 'चतुरः आदि रूपों के निष्पादनार्थ "चतुरो वाशब्दस्योत्वम्” (२।२।४१ ) से 'वा' को उकारादेश | अतः इस विषय में भी साम्य कहा जा सकता है।
१७९
[रूपसिद्धि]
१. चतुर्णाम् । चत्वार् + आम् । प्रकृत सूत्र से 'नु' आगम, “चतुरो वाशब्दस्योत्वम्” (२।२।४१ ) से 'वा' को 'उ' आदेश तथा " रषृवर्णेभ्यः " ( २।४।४८) से न् को ण् || १५३ |
१५४. संख्यायाः ष्णान्तायाः [ २।१।७५ ]
[ सूत्रार्थ]
सङ्ख्यासंज्ञक षकारान्त- नकारान्त लिङ्ग से परवर्ती षष्ठीबहुवचन - आम् प्रत्यय के होने पर 'नु' आगम उपपन्न होता है ।। १५४ |
-