________________
नामचतुष्टयाप्याये प्रथमो पातुपादः शब्दों में इसी सूत्र से आर् आदेश हो जाएगा । अतः केवल ‘स्वसृ' शब्द में आर् आदेश करने के लिए "स्वसुश्च" ऐसा ही सूत्र बनाया जाना चाहिए, "स्वस्रादीनां च" इस प्रकार नहीं- इस आपत्ति का समाधान किया जाता है कि यह सूत्र नियमार्थ है । अर्थात् तृप्रत्ययान्त संज्ञाशब्दों में यदि आर् हो तो केवल 'नप्तृ' आदि स्वसादिगणपठित शब्दों में ही हो 'पितृ' आदि में नहीं - “सञ्ज्ञाशब्दानां निपातानां मध्ये आर् भवन् नत्रादीनामेव, न तु पित्रादीनाम्"।
[रूपसिद्धि] १. स्वसारौ । स्वसृ + औ । प्रकृत सूत्र द्वारा 'ऋ' को 'आर्' आदेश । २. नप्तारौ । नप्तृ + औ । पूर्ववत् ऋ को आर् ।।१४८ ।
१४९. आ च न सम्बुद्धौ [२।११७०] [सूत्रार्थ]
ऋकारान्त लिङ्ग में ऋ को आर् तथा आ आदेश नहीं होता है संबुद्धि संज्ञक सि प्रत्यय के परे रहते । फलतः अर् आदेश प्रवृत्त होता है ।। १४९ ।
[दु० वृ०]
ऋदन्तस्य लिङ्गस्य आर् ,आ च न भवति सम्बुद्धौ । अर्थाद् अरेव । हे कर्तः, हे स्वसः।।१४९।
[दु० टी०]
आ च । अनन्तरत्वात् स्वनादीनामिति न वर्तते 'विशेषातिदिष्टः प्रकृतं न बाधते' इत्याह - ऋदन्तस्येति । चकारोऽनुक्तमपि समुच्चिन्वन् अधिकृतमेव समुच्चिनोतीत्याह - 'आर् आ च न भवति' इति | चकारेणानुकृष्यते चेत् स्वनादीनामेवानन्तरस्याप्रतिषेधः शक्यते इति "घुटि च" (२।१।६७) इत्यर् प्रत्ययलोपलक्षणेन प्रवर्तते एव बाधकाभावादित्याह - अर्थादित्यादि । “आ सौ सिलोपश्च" (२।१।६४) इति चकारोऽयमन्वाचयशिष्ट इति भावः । ननु तत्रापि “आ सिना" इति कथन्न विदध्यात् सह सिना ऋदन्तस्य आ भवति, सिलोपे सत्याकारप्रतिषेधो न विधेय एव स्यात् ? सत्यम् । अत्यल्पं चोद्यमिदम् । इहैव ‘अर् संबुद्धौ' इति कथं न कुर्यात्, नैवम् ।