________________
नामचतुष्टयाध्याये प्रमो पातुपादः
१४७ ततोऽर्थकृतं यथासंख्यं कथन्न स्यात् । यथा ङवन्तीति सूत्रे इत्याह – अथवेति । क्रमशः संबध्यते इति युगपद् ङसिङसोरकारद्वयमादाय इकारोकाराभ्यां क्रमशः संबध्यते इत्यर्थः । एतदेव विवृणोति - तत इत्यादि ।।१३७।
[समीक्षा]
'अग्नि + ङसि - ङस्, धेनु + ङसि - ङस्' इस अवस्था में इ को ए, उ को ओ तथा ङसि-ङस्घटित अकार का लोप करके कातन्त्रकार ने 'अग्नेः, धेनोः' पद निष्पन्न किए हैं । पाणिनि 'इ-उ' का गुण करने के बाद अकार का पूर्वरूप करते हैं- "डिति, उसिङसोश्च" (अ० ७।३।१११; ६।१।११०)। वस्तुतः पाणिनीय पूर्वरूप की अपेक्षा कातन्त्रकार द्वारा किया गया अकारलोप प्रक्रियालाघव को सूचित करता है।
[रूपसिद्धि]
१. अग्नेः। अग्नि + ङसि-ङस् । प्रकृतसूत्र द्वारा ङसि - स्प्रत्ययस्थ अकार का लोप, इ को 'ए' आदेश तथा "रेफसोर्विसर्जनीयः" (२।३।६३) से स् को विसर्ग ।
२. धेनोः। धेनु + ङसि-ङस् । पूर्ववत् ङसि- ङस्प्रत्ययस्थ अकार का लोप, उ को ओ तथा स् को विसर्ग || १३७।
१३८. गोश्च [२।११५९] [सूत्रार्थ] 'गो' शब्द से परवर्ती 'सि- ङस्' प्रत्ययों के अकार का लोप होता है ।। १३८ । [दु० वृ०] गोशब्दात् परस्य ङसिङसोरकारस्य लोपो भवति । गोः, गोः ।। १३८। [दु० टी०]
गोः । गोशब्दस्य प्रधानस्यात्र ग्रहणम्, अप्रधानस्य ह्रस्वत्वे पूर्वेणैव सिद्धत्वात् । चित्रगोरिति । ओदिति न वर्तते ओकारस्योकारकरणमनर्थकमिति एदिति वर्तते चेद्, वचनबलाद् ओकारस्यौकार इति, नैवम् । अस्मादेव ज्ञापकादेकारस्य निवृत्तिरिति गम्यते ।। १३८।