________________
नामवतुष्टयाप्याये प्रथमो धातुपादः
१२५ २. तृतीयस्यै, तृतीयाये। तृतीया + उ । पूर्ववत् सु-आगम, यै तथा हस्वादेश | पक्ष में 3 को यै आदेश होने पर 'तृतीयायै' रूप ।। १२३ |
१२४. नया ऐ-आस्-आस्-आम् [२।११४५] [सूत्रार्थ]
नदीसंज्ञक शब्द से परवर्ती 'डे - सि - ङस् - ङि' प्रत्ययों के स्थान में क्रमशः 'ऐ-आस् - आस् - आम्' आदेश उपपन्न होते हैं ।। १२४ ।
[दु० वृ०]
वा न स्मर्यते । नदीसंज्ञकात् पराणि ङवन्ति वचनानि 'ऐ - आस् - आस् -'आम्' इति यथासङ्ख्यं भवन्ति । नयै, नयाः, नयाः, नपाम् । ववे, ववाः, वयाः, वध्वाम् ।।१२४ ।
[दु० टी०]
नद्याः । अत्रापि पूर्ववद् व्याख्यानम् । इह विदधद् यथासंख्यं लघुविस्पष्टा प्रक्रियाविकलानुपहसतीव भगवान् याट् - स्याट्-आट्ः प्रकुर्वाणान् । नद्यामिति कथं "राम्" इति पुनर्विधानात् ।। १२४ ।
[समीक्षा]
'नदी + डे, नदी + ङसि, नदी + ङस्, नदी +ङि' इस अवस्था में कातन्त्रकार क्रमशः ‘ऐ-आस् -आस्-आम्' आदेश करके नद्यै, नद्याः, नद्याः, नद्याम्' शब्दरूप सिद्ध करते हैं, परन्तु पाणिनि ने आट आगम, वृद्धि तथा दीर्घविधान किया है"आनयाः, वृद्धिरेचि, अकः सवर्णे दीर्घः" (अ०७।३।११२; ६।१।८८,१०१)। इस प्रकार कातन्त्रप्रक्रिया में लाघव स्पष्ट है । लाघवप्रिय व्याख्याकार इसी प्रक्रिया का समादर करते हैं | कातन्त्रटीकाकार ने कहा भी है - "इह विदधद् यथासङ्ख्यं लघुविस्पष्टार्थं प्रक्रियाविकलान् उपहसतीव भगवान् याट - स्याट् - आटः प्रकुर्वाणान्" (कात० वृ० टी० २।१।४५)।
- [रूपसिद्धि]
१. नयै। नदी + । प्रकृत सूत्र द्वारा 'डे' को 'ऐ' आदेश तथा "इवर्णो यमसवर्णे" (१।२।८) से ईकार को यकार ।