________________
१२४
कातन्त्रव्याकरणम्
[दु० बृ०]
अप्राप्ते विभाषा । द्वितीया - तृतीयाभ्यां पराणि ङवन्ति वचनानि 'यै - यास् - यास् - याम्' इति यथासङ्ख्यं सह सुना भवन्ति ह्रस्वपूर्वाश्च वा । द्वितीयस्यै, द्वितीयायै । तृतीयस्यै, तृतीयायै । तीयाद् वेति सिद्धे द्वितीयातृतीयाभ्यामिति स्पष्टार्थम् || १२३ | [दु० टी०]
द्वितीया । यदनेन साध्यं तदेव विकल्प्यते । सिद्धास्तु यैप्रभृतयो नित्यमेव भवन्ति, किमत्र चोद्यम्, तीयाद् वेति कृते पटुजातीयाया इत्यत्रापि स्यात् । 'अर्थबद्ग्रहणे नानकस्य' (कात० प० ४) इति, तर्हि सुखार्थं द्वितीयातृतीयाग्रहणमिति ।। १२३ ।
[वि० प० ]
"
द्वितीया । अनयोरसर्वनामत्वात् पूर्वेण ह्रस्वपूर्वः सुरागमो न प्राप्तः साध्यते यदेव साध्यं तस्यैव विकल्पो युक्त इत्याह- अप्राप्ते विभाषेति । सिद्धास्तु यैप्रभृतयो नित्यमेव भवन्तीति । तीयाद् वेति, अन्यथा पटुजातीयाया इत्यत्रापि प्रसङ्गः, ततः 'अर्थबद्ग्रहणे नानर्थकस्य' (कात० प० ४) इति वक्तव्यम् । एवं च सति दुःखं स्यादित्यर्थः ।। १२३ ।
[समीक्षा]
'द्वितीया + ङे, तृतीया + ङे' इस अवस्था में कातन्त्रकार के अनुसार सु - आगम के साथ डे को यै आदेश तथा पूर्ववर्ती आकार को हस्वादेश होकर 'द्वितीयस्यै, तृतीयस्यै' रूप सिद्ध होते हैं । इन 'ङे - ङसि - ङस् - ङि' चारों प्रत्ययों में शब्दों के साधनार्थ पाणिनि स्याट्-आगम, ह्रस्व, वृद्धि तथा दीर्घ आदेश करते हैं - "सर्वनाम्नः स्याङ्द्रस्वश्च, वृद्धिरेचि, अकः सवर्णे दीर्घः " (अ० ७ । ३ । ११४, ६ । १।८८, १०१ ) । पक्ष में याट्- आगम आदि कार्य होने पर 'द्वितीयायै, तृतीयायै' आदि रूप निष्पन्न होते हैं । इस प्रकार पाणिनीय प्रक्रिया गौरव दोष से व्याप्त है ।
[रूपसिद्धि]
१. द्वितीयस्यै, द्वितीयायै । द्वितीया + ङे । प्रकृत सूत्र द्वारा सु-आगम, ङे को यै आदेश तथा पूर्ववर्ती आकार को ह्रस्व । पक्ष में "डवन्ति यै - यास् - यास् - याम्" (२।१।४२ ) से ङे को ये आदेश होने पर 'द्वितीयायै' रूप साधु होगा ।