________________
६२
कातन्त्रव्याकरणम्
अधिकारशब्दस्य सम्बन्ध एवार्थश्चेत् स्यादिसम्बन्धः किमिति कथन्न ब्रूयादित्याह – अथवेति कश्चित् । तन्न । पर्यायत्वात् तस्मात् पक्षान्तर एव । ननु लाघवात् शसोऽनिति कथन्न कृतम् अकारेऽकारलोपः स्यादिति चेत्, अकारकरणादेव लोपो न भविष्यति, नैवम् | अकारमकृत्वा न इति कृते 'इमान्' इत्यत्र अद्भावः स्यात् । ततोऽद्भावनिषेधार्थमेवाकारकरणं कथमकारलोपं बाधते । अथ 'असिद्धं बहिरगम् अन्तरङ्गे' (कात० प० ३३) इति न्यायाद् अद्भावो न भविष्यति चेन्न । आदेशं प्रति " रागान्नक्षत्रयोगात् ” ( २ | ६ | ७) इत्यत्र " साऽस्य देवता " ( २।६।७ ) इति निर्देशादनित्योऽयम्, तर्हि 'शस् आन्' इति कथन्न कृतम् । एवं सति लघु विस्पष्टं च भवति ? सत्यम् | बिचित्रनिर्देशः खलु बालब्युत्पत्त्यर्व एव || ९५ |
"
"
[समीक्षा]
कातन्त्रकार एक ही सूत्र-द्वारा दीर्घ तथा सकार को नकारादेश करते हैं, परन्तु पाणिनि ने पृथक्-पृथक् सूत्र बनाए हैं- “ प्रथमयोः पूर्वसवर्णः, तस्माच्छसो नः पुंसि” (अ० ६।१।१०२, १०३ ) । यद्यपि सरलता की दृष्टि से 'शस् आन्' यह सूत्र बनाना चाहिए था, तथापि मन्दमति बालकों के अवबोधार्थ या विचित्रनिर्देशसङ्केतार्थ “ शसि सस्य च नः” (२|१ | १६ ) ऐसा सूत्र बनाया गया है – विचित्रनिर्देशः खलु बालव्युत्पत्त्यर्थ एव (क० च० ) ।
यहाँ स्याद्यधिकार के कारण स्यादिसम्बन्धी ही शस् प्रत्यय लिया जाता है, “बह्वल्पार्थात् कारकाच्छस्” (२।६।४० - ८ तमादिवृत्तिः) सूत्र में निर्दिष्ट शस्-प्रत्यय नहीं । अतः 'अल्पश:' में प्रकृत सूत्र प्रवृत्त नहीं होता है ।
[ रूपसिद्धि ]
१. वृक्षान् । वृक्ष + शस् | प्रकृत सूत्र से लिङ्गान्तवर्ती अकार को दीर्घ तथा शस् - प्रत्ययान्तर्गत सकार को नकार ।। ९५ ।
९६. अकारे लोपम् [ २।१।१७]
[ सूत्रार्थ ]
लिङ्ग (प्रातिपदिक) - गत अकार का लोप होता है, विभक्तिगत अकार के परवर्ती होने पर || ९६ ।