________________
नामचतुष्टयाध्याये प्रबको पातुपादः इति । कथमेतद् यावता श्रद्धायाः परयोष्टौसोः स्थाने एत्वं भवतीत्यपि वाक्यार्थो घटते ? सत्यम् । टौसोरिति सप्तम्येव 'व्याख्यानाद् विशेषार्थप्रतिपत्तेः' (कात० प०६५), "तुलया संमिते" (२।६।९) इति निर्देशाच्च । एतदेवोदाहरणेन सूचयति- तुलया, तुलयोरिति ।। ११७।
[क० च०]
टौसो व्याख्यानत इत्यादि । आचार्यपारम्पर्यादित्यर्थः। पक्षान्तरमाह -तुलयेत्यादि । ननु तथापि विभक्तिविपरिणामः कथं क्रियते, श्रद्धायाः परयोष्टौसोः परतः स्वतन्त्र एव एकारः कथं न स्यात्, नैवम् | आदेशप्रस्तावात् श्रद्धायाः स्थान एव युज्यते ।।११७।
[समीक्षा]
'तुला + टा, तुला +ओस्' इस अवस्था में कातन्त्रकार श्रद्धासंज्ञक आकार को एकारादेश करके 'तुलया, तुलयोः' शब्दरूप सिद्ध करते हैं | पाणिनि के निर्देशानुसार यहाँ आबन्त' अङ्ग को एकारादेश होता है - "आडि चापः" (अ०७।३।१०५)। पाणिनि के इस प्रकृत निर्देश में 'टा' के लिए 'आङ्' इस पूर्वाचार्य- व्यवहृत शब्द का प्रयोग किया गया है।
[रूपसिद्धि]
१. तुलया। तुला + टा | "आ श्रद्धा" (२।१।१०) से श्रद्धासंज्ञा, प्रकृत सूत्र से श्रद्धासंज्ञक आकार का एकारादेश तथा “ए अय्" (१।२।१२) से ए को 'अय्' आदेश ।
२. तुलयोः। तुला + ओस् । पूर्ववत् श्रद्धासंज्ञा, आकार को एकारादेश, एकार को अयादेश तथा सकार को "रेफसोर्विसर्जनीयः" (२।३।६३) से विसगदिश ।। ११७ ।
११८. सम्बुद्धौ च [२।१।३९] [सूत्रार्थ]
संबुद्धिसंज्ञक प्रत्यय (सि) के पर में रहने पर श्रद्धासंज्ञक आकार को एकारादेश होता है ।।११८।
[दु० ०] श्रद्धायाः संबुद्धौ चैत्वम्भवति । हे श्रद्धे, हे माले ।। ११८ ।