________________
११२
कातन्त्रव्याकरणम्
[समीक्षा]
'श्रद्धा + सि, माला + सि' इस अवस्था में कातन्त्रकार श्रद्धासंज्ञक शब्दों से 'सि' प्रत्यय का लोप करके 'श्रद्धा, माला' आदि शब्दरूपों की सिद्धि करते हैं । जबकि पाणिनि विना ही श्रद्धा संज्ञा किए आबन्तशब्दों से सुप्रत्यय का लोप करते हैं - " हल्द्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्" ( अ० ६ । १।६८) ।
अतः
व्याख्याकारों के अनुसार संज्ञापूर्वक निर्देश यतः सुखार्थ माना जाता है, कातन्त्रकार द्वारा आकारान्त शब्दों की श्रद्धासंज्ञा करके उससे किया गया सिलोप का निर्देश अधिक सुखकर सिद्ध होता है ।
“श्रद्धायाः सिरत्” इस प्रकार सूत्रपाठ किए जाने पर 'जरा' शब्द को जरस् आदेश प्रवृत्त होगा, अतः तथाविध सूत्रपाठ नहीं किया गया है ।
[रूपसिद्धि]
१ . श्रद्धा । श्रद्धा + सि । "आ श्रद्धा" (२|१|१०) से श्रद्धासंज्ञा तथा उससे परवर्ती ‘सि' प्रत्यय का प्रकृत सूत्रद्वारा लोप ।
२. माला। माला + सि । पूर्ववत् श्रद्धासंज्ञा तथा 'सि' का लोप ।। ११६ | ११७. टौसोरे [ २।१।३८]
[सूत्रार्थ]
तृतीयाविभक्ति - एकवचन 'टा' प्रत्यय तथा षष्ठी - सप्तमीद्विवचन 'ओस्' प्रत्यय के परवर्ती होने पर श्रद्धासंज्ञक आकार को एकारादेश होता है ।। ११७ ।
[दु० वृ०]
टौसोः परयोः श्रद्धाया एत्वं भवति । तुलया, तुलयोः ।। ११७ । [दु० टी० ]
टौसोः । ननु श्रद्धाया इति कथमिह षष्ठ्यन्ततया न विपरिणमते श्रद्धायाः परयोष्टौसोः स्थाने एत्वं भवतीत्यर्थस्यापि घटनादित्याह - तुलयेति । अन्यथा “ तुलया संमिते " ( २ । ६ । ९) इति निर्देशो नोपपद्यते इति ।। ११७ ।
"
[वि० प० ]
टौसोः । टौसोरिति सप्तमीद्विवचनम् । अतः 'सप्तम्या निर्दिष्टे पूर्वस्य' (कात० प० २१ ) इति न्यायात् श्रद्धाया इति पञ्चम्यन्तमपि षष्ठ्यन्ततया विपरिणमते