________________
नामचतुष्टयाप्याये प्रथमो धातुपादः [समीक्षा]
'सर्व + ङसि ' इस स्थिति में दोनों ही व्याकरणों में 'इसिको ‘स्मात्' आदेश करके सर्वस्मात्' आदि शब्दरूप सिद्ध किए गए हैं | पाणिनि का सूत्र है - "इसियोः स्मास्मिनी" (अ० ७।१।१५) ।
[रूपसिद्धि]
१. सर्वस्मात् । सर्व + ङसि | प्रकृत सूत्र द्वारा सर्वनामसंज्ञक सर्व' शब्द से परवर्ती पञ्चमी विभक्ति - एकवचन ‘ङसि' को 'स्मात्' आदेश । २. विश्वस्मात् । विश्व + ङसि । पूर्ववत् ‘ङसि’ को ‘स्मात्' आदेश । । १०५ |
१०६. ङिः स्मिन् [२११।२७] [सूत्रार्थ]
सर्वनामसंज्ञक अकारान्त लिङ्ग-प्रातिपदिक से परवर्ती सप्तमी विभक्तिएकवचन 'ङि' प्रत्यय के स्थान में 'स्मिन्' आदेश होता है ।।१०६।
[दु० वृ०]
अकारान्तात् सर्वनाम्नो लिङ्गात् परो ङिः स्मिन् भवति । सर्वस्मिन् । विश्वस्मिन् । सर्वेषां नामेति किम् ? समे देशे यजति ।। १०६ ।
[दु० टी०]
ङिः । यथा ‘अतिविश्वे' तथा 'उपविश्वे' | "वा तृतीयासप्तम्योः" (२।४।२) अम्भाव इति । "ननु ङसिड्योः स्मात्स्मिनौ" (अ०७।१।१५) इति कृते ‘विभाष्येते' इति द्विवचनमपि नाभिधेयं स्यात् । नैवम्, किमयं नकारोऽस्वरः सस्वरो वेति विप्रतिपद्यन्ते ।। १०६।
[समीक्षा]
पाणिनि तथा शर्ववर्मा दोनों ही 'सर्व' आदि शब्दों से परवर्ती 'ङि' प्रत्यय को 'स्मिन्' आदेश करके 'सर्वस्मिन्' आदि शब्दरूप सिद्ध करते हैं, अतः उभयत्र साम्य है।