SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ नामचतुष्टयाप्याये प्रथमो धातुपादः [समीक्षा] 'सर्व + ङसि ' इस स्थिति में दोनों ही व्याकरणों में 'इसिको ‘स्मात्' आदेश करके सर्वस्मात्' आदि शब्दरूप सिद्ध किए गए हैं | पाणिनि का सूत्र है - "इसियोः स्मास्मिनी" (अ० ७।१।१५) । [रूपसिद्धि] १. सर्वस्मात् । सर्व + ङसि | प्रकृत सूत्र द्वारा सर्वनामसंज्ञक सर्व' शब्द से परवर्ती पञ्चमी विभक्ति - एकवचन ‘ङसि' को 'स्मात्' आदेश । २. विश्वस्मात् । विश्व + ङसि । पूर्ववत् ‘ङसि’ को ‘स्मात्' आदेश । । १०५ | १०६. ङिः स्मिन् [२११।२७] [सूत्रार्थ] सर्वनामसंज्ञक अकारान्त लिङ्ग-प्रातिपदिक से परवर्ती सप्तमी विभक्तिएकवचन 'ङि' प्रत्यय के स्थान में 'स्मिन्' आदेश होता है ।।१०६। [दु० वृ०] अकारान्तात् सर्वनाम्नो लिङ्गात् परो ङिः स्मिन् भवति । सर्वस्मिन् । विश्वस्मिन् । सर्वेषां नामेति किम् ? समे देशे यजति ।। १०६ । [दु० टी०] ङिः । यथा ‘अतिविश्वे' तथा 'उपविश्वे' | "वा तृतीयासप्तम्योः" (२।४।२) अम्भाव इति । "ननु ङसिड्योः स्मात्स्मिनौ" (अ०७।१।१५) इति कृते ‘विभाष्येते' इति द्विवचनमपि नाभिधेयं स्यात् । नैवम्, किमयं नकारोऽस्वरः सस्वरो वेति विप्रतिपद्यन्ते ।। १०६। [समीक्षा] पाणिनि तथा शर्ववर्मा दोनों ही 'सर्व' आदि शब्दों से परवर्ती 'ङि' प्रत्यय को 'स्मिन्' आदेश करके 'सर्वस्मिन्' आदि शब्दरूप सिद्ध करते हैं, अतः उभयत्र साम्य है।
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy