SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ ९० कातन्त्रव्याकरणम् [ रूपसिद्धि ] १. सर्वस्मिन् । सर्व + ङि । सर्वनामसंज्ञक अकारान्त 'सर्व' शब्द से परवर्ती सप्तमी विभक्ति - एकवचन 'ङि' प्रत्यय के स्थान में प्रकृत सूत्र द्वारा 'स्मिन् ' आदेश | २. विश्वस्मिन् । विश्व + ङि । पूर्ववत् 'ङि' को 'स्मिन् ' आदेश || १०६ | १०७. विभाष्येते पूर्वादिः [ २।१।२८ ] [ सूत्रार्थ ] पूर्वादि गणपठित शब्दों से परवर्ती 'ङसि' तथा 'ङि' के स्थान में क्रमशः 'स्मात् - स्मिन्' आदेश विकल्प से होते हैं ।। १०७ । [दु० वृ० ] पूर्वादेर्गणात् परयोर्डसिड्यो : स्थाने स्मात् - स्मिनौ विभाष्येते । प्राप्ते विभाषा । पूर्वस्मात् पूर्वात् । पूर्वस्मिन् पूर्वे । 'तीयाद् वा वक्तव्यम्' ( वा० सू० ) । द्वितीयस्मात्, द्वितीयात् । द्वितीयस्मिन् द्वितीये । तृतीयस्मात् तृतीयात् । तृतीयस्मिन्, तृतीये ॥ १०७ ॥ [दु० टी० ] : विभा० । विपूर्वी भाष विभाषणे । विभाषा अव्ययो वा । तत इन् धात्वर्थे । पूर्वादिरिति तद्गुणसंविज्ञानो बहुव्रीहिः । प्राप्ते विभाषेति पूर्वादिर्गणस्य सर्वनामत्वात् स्मात् - स्मिनौ नित्यं प्राप्तौ विकल्प्येते यथास्थानम् । न च ङेः स्यादीनां वा अश्रुतत्वादित्यर्थः । 'अपवादविषयं परिहृत्य उत्सर्गः प्रवर्तते' (कात० प० ५५) इत्युत्पत्तिकाल एव विभाषा स्यात् । पूर्वादिरिति किम् ? तस्मात् त्यदः पूर्वो वृत्शब्दः पूर्वादिगणसमाप्त्यर्थ एव पठ्यते । तीयादिति । तीयप्रत्ययादित्यर्थः । 'तीयो वा ङवत्सु' इति पूर्वादिषु संबध्यते इति वक्तव्यमेव युक्तमिति तौ पूवादेर्वेति कुचोद्यमेतत्, पर्यायत्वात् ।। १०७। (वि० प० ) विभाष्येते । विपूर्वाद् भाषतेः कर्मणि वर्तमानाया आत्मनेपदप्रथमपुरुषद्विवचनम् - आते, “सार्वधातुके यण्" ( ३।२।३१) । 'आते - आथे' इति चेति आकारस्येकारः । विभाष्येते इति द्विवचनं व्यवहितस्यापि ङसिः स्मादित्यनुकर्षणार्थम् ।
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy