________________
नामचतुष्टयाध्याये प्रथमो धातुपादः
'त्व' आदेश, “ अव्ययसर्वनाम्नः” (२ । २ । ६४ ) से प्राप्त 'अक्' प्रत्यय का "बहुव्रीहौ” (२।१।३५ ) से निषेध, "कप्रत्ययश्च बहुलम् ” से क प्रत्यय, “अघोषे प्रथमः " (२|३ | ६१ ) से दू को तू, "नयृदन्ताद् बहुव्रीहौ, शेषाद् बा कः " से 'क' प्रत्यय, लिङ्गसंज्ञा, प्रथमाविभक्ति - एकवचन में 'सि' प्रत्यय तथा "रेफसोर्विसर्जनीयः " (२|३ | ६३) से स् को विसगदिश ।
१०७
२ . मत्कपितृकः। अस्मद् + सि + पितृ + सि । अहं पिता अस्य । बहुव्रीहिसमास, विभक्तिलोप, म - आदेश, अक्प्रत्यय का निषेध हो जाने पर क- प्रत्यय, द् को त् - आदेश, 'मत्कपितृ' शब्द से क-प्रत्यय, लिङ्गसंज्ञा, प्रथमा - एकवचन में 'सि' प्रत्यय तथा स् को विसगदिश ।
३. बस्त्रान्तरवसनान्तराः। वस्त्रान्तरवसनान्तर + जस् । वस्त्रम् अन्तरं येषां ते वस्त्रान्तराः, वसनम् अन्तरं येषां ते वसनान्तराः, वस्त्रान्तराश्च वसनान्तराश्च । बहुव्रीहिसमासघटित ‘अन्तर' शब्द के अप्रधान ( गौण) होने से यहाँ " बन्बस्याच्च" (२।१।३२) सूत्रद्वारा 'जस्' के स्थान में वैकल्पिक 'इ' आदेश नहीं होता है । “समानः सवर्णे दीर्घीभवति परश्च लोपम् ' (१।२।१) से सवर्णदीर्घ, परवर्ती अकार का लोप तथा स् को विसगदिश ।। ११४ ।
..
११५. दिशां वा [ २।१।३६]
[सूत्रार्थ]
दिग्वाची शब्दों का बहुव्रीहिसमास होने पर सर्वनामसंज्ञाप्रयुक्त कार्य विकल्प से होता है ।। ११५
[दु० वृ०]
दिशां बहुव्रीहौ समासे सार्वनामिकं कार्यं भवति वा । उत्तरपूर्वस्यै, उत्तरपूर्वायै । दिशां बहुव्रीहाविति किम् ? दक्षिणपूर्वायै मुग्धायै ।। ११५।
[दु० टी०]
दिशाम्० । दिशां बहुव्रीहावित्यादि । उत्तरस्याश्च पूर्वस्याश्च दिशोर्यदन्तरालम् इति विग्रहः । विदिशोऽपि दिश उच्यन्ते, उपचारात् । वाच्यवाचकलक्षणसम्बन्धे