________________
नामचतुष्टयाध्याये प्रथमो धातुपादः
७७
[वि० प० ]
इन० । ननु 'कार्थी निमित्तं कार्यम् इत्येष निर्देशक्रमः' (कात० प० ५६ ) इति न्यायात् पूर्वं टा - वचनस्य निर्देशो युज्यते ततः कार्यस्येति टेनेति निर्देशेन भवितव्यम् । एवं सति लाघवमपि भवति । कथमयं विपर्ययनिर्देश: ? नच दीर्घो ह्रस्वो वेति सन्देहः, उभयथाप्येत्वविषयत्वेन दीर्घस्यानर्थकत्वाद् ह्रस्व एव निश्चेष्यते । दीर्घबलाद्धि सन्धिरित्यप्ययुक्तम् " तेन दीव्यति ०" (२।६।८) इत्यादि निर्देशादित्याह - टेनेत्यादि । काकाक्षिन्यायेनाग्रतः - शब्द उभयत्र संबध्यते, तेन इनोच्चारणमग्रतः इन एवाग्रत इति । तेन नित्योऽपि जरसादेशः पश्चाद् भवतीति मतान्तरमेतद् वृत्तौ दर्शितम् ।
,
सर्ववर्मणस्तु मतं लक्ष्यते - बुद्ध्याध्यासितसंबन्धस्य व्यतिक्रमनिर्देशोऽपि तथा च “स्मै सर्वनाम्नः, सुरामि सर्वतः” (२।१।२५,२९) इत्यादावग्रतः कार्यमेव निर्दिष्टम् । न चात्र लाघवमस्ति प्रतिपत्तिगौरवस्योक्तेन प्रकारेण विद्यमानत्वात् तस्मादिह ‘अतिजरसा, अतिजरेण’भवितव्यमेव । ननु 'टाङसिङसामिनात्स्याः " (अ० ७ | १।१२) इत्येकयोगः कथं न कृत इति, न चोद्यम् - इन इत्यकारान्तः उतस्विन्नकारान्तः, , आदिति ह्रस्वो दीर्घो वेति सन्देहप्रसङ्गात् ज्ञापकोपन्यासश्च गरीयानिति । अत आह - पृथग् योगादिति ।। १०२ । [समीक्षा]
-
दोनों ही व्याकरणों में 'टा' को 'इन' आदेश करके 'वृक्षेण' आदि शब्दरूप सिद्ध किए गए हैं । अन्तर यह है कि पाणिनि ने 'कार्थी निमित्तं कार्यम्' के क्रमानुसार पहले 'टा' (कार्य) का तथा तदनन्तर 'इन' ( कार्य ) का निर्देश किया है - "टा - ङसि - ङसामिनात्स्याः” (अ०७।१।१२) । परन्तु कातन्त्रकार ने प्रकृत सूत्र में पहले कार्य का और तदनन्तर कार्यों का पाठ किया है- “इन ग” ।
इस व्यतिक्रम-निर्देश से व्याख्याकारों ने 'अतिजरा + टा' इस अवस्था में "स्वरो ह्रस्वो नपुंसके" (२|४|५२ ) से ह्रस्वादेश करने के बाद पहले 'टा' को 'इन' आदेश करके तदनन्तर जरसादेश का विधान माना है और इस प्रकार 'अतिजरसिन' प्रयोग सिद्ध किया है । " ङसिरात् ङस् स्यः, इन टा" इस रूप में आदेशत्रयविधायक एक सूत्र होना चाहिए, परन्तु कातन्त्रकार ने बालावबोधार्थ भिन्न-भिन्न तीन सूत्र किए हैं - पृथग्योगो बालावबोधार्थः ।