________________
नामचतुष्टयाध्याये प्रथमो धातुपादः
७१
[वि० प० ]
धुटि० । तुशब्द इत्यादि । ननु वाशब्दो विकल्पार्थो न भवतीति तत्र निश्चितम्, तत्कथमिदमुच्यते ? सत्यम् । वाशब्दानुवृत्तौ धुट्येत्वमैस् वा भवतीति पक्षान्तरसूचनमेव विकल्पस्तदा तुशब्दो वानिवृत्त्यर्थ इति ब्रूयाद् इत्याशङ्क्याह – अथवेति । तत्रापि कार्यस्य विकल्पितत्वात्, अथवा पूर्वमविकल्पार्थत्वे हेतुरुक्त इत्यनुवृत्तस्य विकल्पार्थतापि शङ्क्येत इत्यदोषः।। ९८ ।
[क० च० ]
धुटि० । वृक्षाणाम् इति घोषवद्ग्रहणादेवात्र एत्वं न भविष्यति, किंधुग्रहणेन ? नैवम् । घोषवद्ग्रहणं वृक्षायेति साधनार्थं भविष्यति चेन्न, तदा तत्र यभोरिति विदध्यात्, नैवम् । तदा घोषवद्ग्रहणं श्रुतिसुखार्थमिति वाच्यम् । वस्तुतस्तु धुड्ग्रहणं सुखार्थमिति' ॥ ९८
[समीक्षा]
'अ + सु, वृक्ष + भ्यः' आदि अवस्था में अकार को एकारादेश दोनों ही व्याकरणों में किया गया है, परन्तु यह ज्ञातव्य है कि पाणिनि जिसे 'झल् ' कहते हैं - "बहुवचने झल्येत्” (अ० ७।३।१०२), कातन्त्रकार ने उसके लिए 'धुट्' शब्द का व्यवहार किया है – “धुड् व्यञ्जनमनन्तस्थानुनासिकम् ” (२|१|१३) ।
-
पाणिनि ने ‘एत्’ आदेश में स्वरितार्थ तपर किया है । कातन्त्रव्याकरण यतः लौकिक शब्दों का ही व्याकरण है, अतः उसमें 'तू' अनुबन्ध की योजना नहीं की गई है । प्रकृत सूत्र में 'धुटि' पद के पाठ से 'वृक्षाणाम्' आदि शब्दों में एत्व नहीं होता है । सूत्र में यदि 'तु' शब्द का पाठ न होता तो पूर्व सूत्र “भिसैस् वा ” (२।१।१८) से 'वा' पद की अनुवृत्ति होने के कारण एत्वविधि विकल्प से प्रवृत्त होती । इसके वारणार्थ 'तु' शब्द का पाठ किया गया है ।
[ रूपसिद्धि ]
१. एषु । इदम् + सुप् । " त्यदादीनाम को अकार,
विभक्तौ” (२।३।२९) से मकार “अकारे लोपम्” (२।१।१७) से दकारोत्तरवर्ती अकार का लोप, "अद्
१. ननु लाघवार्थं वानिवृत्त्यर्थमिति कथमुक्तमित्याह - अथवेति । ननु परत्वादेत्वमिति कथमुच्यते । यदि सकारोऽस्य विषयः स्यात् तदा धुड्ग्रहणमकृत्वा 'एत्वं सि बहुत्वे' इति कृतं स्यात्, तस्माद् धुड्ग्रहणबलादेव बहुत्वे घोषवति दीर्घो न भवतीति चेत् सिद्धान्तान्तरमिति पुरुषोत्तमचक्रवर्ती।