________________
कातन्त्रव्याकरणम्
[रूपसिद्धि]
१. आभ्याम् । इदम् + भ्याम् | "त्यदादीनाम विभक्तो" (२।३।२९) से म्कार को अकार, "अकारे लोपम्" (२।१।१७) से अकार का लोप, “अद् व्यजनेऽन' (२।३।३५) से 'अ' आदेश तथा प्रकृत सूत्र द्वारा दीर्घ ।
२. वृक्षाय | वृक्ष + 3 | ":" (२।१।२४) से डे को 'य' आदेश एवं प्रकृत सूत्र से लिङ्गान्त ह्रस्व अकार को दीर्घ ।
३. वृक्षाणाम् । वृक्ष + आम् । “आमि च नुः" (२।१।७२) से नु आगम, "तृतीयादौ तु परादिः" (२।१।७) से आम् प्रत्यय के आद्यवयव के रूप में उसकी योजना, "रवृवणेभ्यः ०" (२।४।१८) से न् को ण् तथा प्रकृत सूत्र से लिङ्गान्त्य ह्रस्व अ को दीर्घ ।।९३।
९४. जसि [२।१।१५] [सूत्रार्य]
'जस्' (प्रथमाविभक्ति-बहुवचन) प्रत्यय केपर में रहने पर लिङ्ग (प्रातिपदिक) के अन्तवर्ती ह्रस्व अकार को दीर्घ आदेश होता है ।।९४।
[दु० वृ०]
अकारो लिङ्गान्तो जसि परे दीर्घमापद्यते। वृक्षाः। अकारे लोपे प्राप्ते वचनम् ।।९४।
[दु० टी०]
जसि। उच्चारितप्रध्वंसिनो ह्यनुबन्धा इति जकाराभावे नास्त्येव दीर्घ इत्याह - अकार इत्यादि । न च सवर्णलक्षणो दीर्घोऽस्ति, एकपदे अकारस्य लोपात् स्यादिसम्बन्धाच्च । नरजसनम् । जसिधातुरयं युडन्तो भिन्नयोगेऽपि सुखप्रतिपत्त्यर्थ एव । १९४ |
[वि० प०]
जसि। अनुबन्धानामुच्चारितप्रध्वंसित्वाज्जकारलोपे घोषवतोऽसम्भवात् पूर्वेण दीर्घो न सिध्यतीति वचनमिदमुच्यते । यद्येवं समानलक्षणो दीर्घो भवतीत्याह - अकार इत्यादि । एकपदत्वाद् "अकारे लोपम्"(२।१।१७) इति विशेषवचनेन पूर्वस्याकारस्य लोपः प्राप्त इति भावः ।।९४