________________
नामचतुष्टयाप्याये प्रथमो पातुपादः [टीकापूर्वपक्षस्वरसात् "स्त्रियामादा" (२।४।४९) इत्यस्य विषय एवास्य विषय इति कल्पनाद् उपचारे प्रमाणलाभाच्च तस्मादयमाशयः । तथाहि आख्याग्रहणाभावे स्त्रियामिति कृते विषयमाश्रित्य ‘दानम्' दा इति सम्पदादित्वात् स्त्रियां क्विपि कृते यथाकथञ्चित् सम्बन्धेनाकारस्य स्त्रीविषयत्वात् तत्रापि स्यात् । ‘कीलालपाः स्त्री' आदावपि । अत एवाख्याग्रहणमुपात्तम् । तथा च सति स्त्रियां विहितस्यैव भविष्यति, नान्यस्येति पर्यवसितम् । एवं च वृत्तौ समुदायस्य प्रत्युदाहरणं टीकायां व्याख्यास्यत इति वक्तव्यम् ।।८९।
[समीक्षा]
स्त्रीलिङ्गवाले आकारान्त शब्दों की यह श्रद्धासंज्ञा गण पर आधारित कही जा सकती है। सूत्ररचनाप्रक्रिया के अनुसार यह केवल आकार की ही होती है । श्रद्धाशब्दार्थ की अन्य आकारान्तशब्दों के साथ कोई सङ्गति न होने के कारण इसे अन्वर्थ नहीं कहा जा सकता । पाणिनि ने आकार या आकारान्त शब्दों की कोई संज्ञा नहीं की हैं । पूर्वसूत्रस्थ 'आख्या' पद की अनुवृत्ति से ‘सोमपाः, कीलालपाः स्त्री' इत्यादि में आकार की श्रद्धासंज्ञा प्रवृत्त नहीं होती है |
[रूपसिद्धि]
१. श्रद्धा । श्रद्धा + सि । प्रकृत सूत्र द्वारा आकार की श्रद्धासंज्ञा तथा "श्रद्धायाः सिर्लोपम्" (२।१।३७) से 'सि' प्रत्यय का लोप ।
२. माला। माला + सि । प्रकृत सूत्र से मालाशब्द के अन्तर्गत लकारोत्तरवर्ती आकार की श्रद्धासंज्ञा तथा "श्रद्धायाः सिर्लोपम्" (२।१।३७) से सिप्रत्यय का लोप ।। ८९।
९०. अन्त्यात् पूर्व उपधा (२।१।११) [सूत्रार्थ]
लिङ्ग (प्रातिपदिक) या धातु के अन्तिम वर्ण से पूर्ववर्ती वर्ण की उपधा संज्ञा होती है ।।९०।
[दु० वृ०]
लिङ्गस्य धातोर्वा अन्त्याद् वर्णाद् यः पूर्वो वर्णः स उपधासंज्ञो भवति । राजन्अकारः, भिद् - इकारः, वृत् - ऋकारः (वृ वकारः)। उपधाप्रदेशाः- “अस्योपधाया दीर्घो वृद्धि मिनामिनिचट्सु" (३।६।५) इत्येवमादयः ।।९०।