________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीशान्तिनाथस्तुतिः
धर्मकीर्तिशिवानां यत् प्रौढपुष्टिप्रकारकम् । ब्रह्मचर्य भजध्वं तद् वाग्भटेनापि 'भाषितम् ॥५॥ दयादानक्षमाधर्मा भक्तिमंत्रादयः पुनः । ब्रह्मचर्याद्विना विश्वे न सिध्यन्ति सतामपि ॥६॥ न दुष्करं दुष्करकार्यमाधनं,
न दुष्करं दुष्करकष्टमर्षणम् । वह्नौ प्रवेशोऽपि न दुष्करः स्मृतो,
ब्रह्मव्रतं दुःकरदुःकरं त्वहो ॥७॥
श्रीशान्तिनाथस्तुतिः शान्तिजिनस्तुति:- उशान्तिः शान्ति ।
दद्यात् शीघ्रम् ॥१॥ साधारणतीर्थकराः- तीर्थेशा वः।
सम्यक् पान्तु ॥२॥
*आत्मानन्द प्रकाश, भावनगर, पु. २८ अं. ८. १ वागभटकृतेऽष्टाङ्गहृदये ग्रन्थे। २ सहनम् ।
३ 'अत्युक्ता' गतिना ७ 'स्त्री' नामना प्रथम भाभा થાય છે. આના કુલ ૪ ભેદો પસ્તારથી થાય છે. તે પૈકી આ પહેલે ભેદ છે. આ “ણી છન્દને કેટલાક આચાર્યો પછન્ન પણ કહે છે.
For Private and Personal Use Only