Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
णियमपगं]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[णिवाय
-
णियमपगंप-नियमप्रकम्प:-कायोत्सर्गः । वृ० द्वि० १३० विहारित्वात् । ज० प्र० १४६ । आ।
णिरालोआ-निरालोका:-निरस्तप्रकाशा निरस्तदृष्टिप्रसरा णियमसा-नियमेन-अवश्यभावेन । उत्त० ६५१, ५३५, | ५४४ ।
णिरुभिऊण-निरुध्य । महाप० । णियमसो-नियमश:-नियमात् । उत्त० ७६ । णिरुच्चारो-निरुच्चार:-निरुद्धपुरीषोत्सर्गः, अविद्यमानणियमारक्खिओ-सव्वपगईओ जो रक्खति सो णियमा- सञ्चरणः नष्टवचनोच्चारणो वा । प्रश्न० ५७ । प्राकाररक्खिओ । नि० चू० प्र० १६५ अ ।
स्योवं जनप्रवेश निर्गमजितः। उच्चार:-पूरीषं तद्विसगार्थ णियमो-निगम:-वणिग्जनप्रधानस्थानम् । प्रश्न० ६६ ।। यजनानां बहिनिगमनं तदपि सः । ज्ञाता० १४६ ।। नियमः-पिण्डविशुद्धयादिः उत्तरगुणः । द्रव्याद्यभिग्रहः । | णिरुद्धपरियागो-जस्स तिण्णि वरिसाणि परियायस्स प्रश्न० १३२ । अवश्यम्भावी । प्रश्न०.१३३ ।
संपुण्णाणि । नि० चू० तृ० ८४ अ । णियवित्ती-नियतवृत्तिः । व्य० द्वि० ३६१ अ। णिरुद्धा-निरुद्धा । आव० ३४५ । निरुद्धा-मूछिता निरुद्धणियया-सदैव स्वस्वरूपा । जं० प्र० २७ ।।
चेष्टा । उत्त० १६० । णियाग-णियगः-स्वजनः । नि० चू० प्र० १४० आ । णिरुवकिट्ठ-निरुपक्लिष्टः-व्याधिना प्राक् साम्प्रतं वाऽनियाग:-मोक्षमार्गः सत्संयमो वा । सूत्र० २६६ । संयमो | नभिभूतः । जं० प्र०६० । विमोक्षो वा । सूत्र० ३०२ ।
णिरुवद्दवा-निरुपद्रवा-अविद्यमानराजादिकृतोपद्रवा । णियाणमरणे-ऋद्धिभोगादिप्रार्थना निदानं तत्पूर्वकं मरणं | औप० २ । निदानमरणम् । ठाणा० ६३ ।
णिरुवमा-णिग्गया उवमा जत्थ अत्थो दृष्टान्ताभावः । नि० णियोग-नियोग:-आज्ञा । जं० प्र० १६६ ।
चू० द्वि० १४६ आ। णिरंगणो-निरञ्जन:-कौशाम्ब्यां राजमल्लः । उत्त० १९३| णिरुवहत-ण अजणखजणोवलित्तं ण वा अग्गिविदड्ढं गिरंतरता-निरन्तरभूमिस्पर्शिता । बृ० द्वि० २२३ आ। णिरई-निरति देवानन्दाया नामान्तरम् । जं० प्र० ४६२। | णिरुवह्य-निरुपहतः-स्फोटादिदोषविरहतः । ज्ञाता०६७ । गिरक्किय-निराकृता-अपास्ता । उत्त० ३१६ । णिलुक्क-निल्लुकः-अन्तहितः । ज्ञाता० १५३ । णिरणुग्गहकसिणं-छम्मासिए पटुविए पंचमासा चउवीसं णिलुक्का-निलीना: । आव० ६० ।। च दिवसा बूढा, ताहे अण्णं छम्मासियं आवणो ताहे तं पिल्लेव-निर्लेपः-अत्यन्तसंश्लेषात्तन्मयतागतवालाग्रलेपापवहति पुविल्लिस्स छद्दिणा जो सो। नि०चूतृ० १३५ आ। हारादपनीतधान्यलेपकोष्ठागारवत् । जं० प्र० ६६ । णिरति-निसजति । ब० द्वि० १४४ आ ।
णिल्लेवगो-रजकः । आव० ५६२। रयगो। नि० चू० णिरभिग्गहो-दसणसावगो ।' नि० च० प्र० १२० अ । तृ० १२६ आ । णिरयपडिरूविया-निरयप्रतिरूपिका नरकसदृशी। ज्ञाता० । णिल्लेवणं-णिग्गंध । नि० चू० प्र० २२२ अ ।
णिल्लेवेति-धोवति । नि० चू० प्र० २११ अ । णिरयविभत्ति-सूत्रकृताङ्गस्य पञ्चममध्ययनम् ।उत्त०६१४। | णिवज्जति-निष्पद्यन्ते । मर० । णिरवच्चो-निरपत्यः-शिष्यगणरहितः। आव० २४० । णिवज्जे-स्वपिति । ओघ० ८४ । हिरवलावे-निरपलाप:-आचार्य स्यापरिश्रावित्वम् । प्रश्न णिवण्णेति-अवलोकयति-पश्यति । आव० ६८८ । १४६ ।
णिवन्ना-निवन्ना:-सुप्ताः । ज्ञाता० १२६ । णिरवेक्खो-निरपेक्षः । आव० ८२० ।
णिवाणतडं-निपानतटम् । दश० ६४ । णिरालए-निरालयः-वसतिप्रतिबन्धवन्ध्यः, यथोचितं सतत- णिवाय-निपात:-पतनम् । ज्ञाता० २६ ।
( ४७४ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334