Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 332
________________ प्रियसारिका ] प्रियङ्गुसारिका - गोचर विषयोपयुक्ततायां गुणशेखरपत्नी । पिण्ड० ७८ । प्रियङ्गसुन्दरी - गोचर विषयोपयुक्ततायां गुणचूडपत्नी । पिण्ड० ७८ । अल्पपरिचित सैद्धान्तिक शब्दकोषः, भा० ३ प्रियदर्शना- आधासंवासगृष्टान्ते वसन्तपुरे अरिमर्द्दन । (?) प्रियमति - परग्रामदूतोत्वदोषविवरणे घनदत्तस्त्री । पिण्ड० १२७ । प्रीति- बाह्या प्रतिबन्धः । उत्त० ३६४ । श्रीतिदानं - यत्पुनः स्वनगरे भगवदागमन निवेदकाय नि. युक्ताय वा हर्षप्रकर्षाधिरूढमान संर्दीयते तत् । बृ० प्र० १९६ अ । आव० २३० । प्रमा प्रमेयर Jain Education International प्रेतभूमिः श्मशानम् । उत्त० ६६५ । प्रेत्य-मृत्वा पुनर्जन्म - परलोकः । जाव० २४२ । प्रेत्यसञ्ज्ञा - प्राक्तनी घटादिविज्ञानसंञ्ज्ञा । आव २४३ । प्रेरयति - विनयति अतिवाहयति च । प्रश्न० ६४ । प्रेहा प्रेक्य । नि० ० द्वि० २२ आ । प्रोथ:- घ्राणम् । ज० प्र० २३७ । प्रोषितः - विदेशप्राप्तः । नंदी० १६३ । प्रोषित पिता - श्रोतेन्द्रियनष्टः । भक्त । प्रौढी । वाचा० १०६ आगमोद्धारक - आचार्यश्री आनन्दसागरसूरिसङ्कलित - अल्पपरिचित सैद्धान्तिकशब्दकोशस्य तृतीयो भागः समाप्तः " श्रेष्ठी देवचन्द्र लालभाई जैन पुस्तकोद्धार फण्डे ग्रन्थाङ्क. ११६ [ प्रौढो For Private & Personal Use Only " www.jainelibrary.org

Loading...

Page Navigation
1 ... 330 331 332 333 334