Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
प्रस्ताव]
आचार्यश्रीआनन्दसागरसूरिसङ्कलित:
[प्रियङ्गुलतिका
प्रस्ताव-अधिकारः-प्रयोजनम् । विशे० ८५६ । अवसरः । प्रावोषिका-सूत्रपौरुषीम् । ओघ० २२ । विशे० ६३७ ।
प्रादोशिकादि:-कालविशेषः । उत्त० ५८३ । प्रस्फोटका-चक्षुषा निरूप्य परावर्त्य । ठाणा० ३६२ । प्राप्तख्यातिः-लब्धशब्दः । प्रश्न० ७१ । प्रहतः
। आचा० ४४ ।। प्राप्ति-देशान्तरविषया पर्यायान्तरविषया । प्रज्ञा प्रहरणं-अस्त्रम् । भग० ६४ ।
३२८ । प्रहसनिका-हासः । प्रभ० १३६ ।
प्राबल्येन मुक्त:-उन्मुक्तः पृथग्भूतः । बाव० ५०८ । प्रहेगक-फलिकम् । ठाणा० १४८ । औप० ३९ । । प्रामृतं-पूर्वान्त रगतः श्रुतविशेषः । विशे० ५०६ । आव० प्रहेलिका-कुहेटका। वक्रोक्तिविशेषरूपा । बृ० १० ११३ | | ६८ । प्राभृतं-इष्टः श्रुतस्कंधः। व्य० दि० ७८ । आ।
प्राभृतिका-दानार्थ कल्पिता वसतिरिह गृह्यते । आचा प्रहेलिकादानं-क्रीडादानम् । उत्त• ४७ ।
३६९ । भिक्षा । आव. ४७८ । अन्हुत-प्रप्लुतम् । प्रश्न० १६ ।
प्रायश्चित्त-दानादित्रिप्रकारं प्रायश्चितम् । ६० प्र० ४प्रांशुत्व-महाकायः । सूत्र० २७७ ।
आ। प्राकारकः
। आ० ८३५ ।
प्रायसः-उत्सन्नं । आव० २८५ । प्राकारकोष्ठकं-अट्टालकम् । उत्त० ३११ ।
प्रायिकत्वं-कादाचिकत्वम् । ठाणा० ५६ । प्राकृत-सामान्यः । भग०८।
प्रायोगिक-कुसुम्भरागादिः, नोकर्मद्रव्यरागभेदः । आव प्राग्भार
। आचा० २२६ ।
३८७ । प्राग्विदेह -निषधपर्वते चतुर्थकूटम् । ठाणा० ७२ । प्रार्थयत्ति-निरूपयति । ओष० ७९ । प्राचुर्य-उत्पूरम् । प्रश्न० ४३ ।
प्रार्थित-लब्धुमाशंसितः । ज्ञाता० ३४ । प्राजनक:-तोत्रम् । उत्त० ६२ । तोत्रम् । उत्त० ५४८। प्रायिका-प्राजिका मातृमातुः पितृमातुर्वा माता । दश.. प्राजिता-सारथिः । भग० ३२२ ।
२१६ । .प्राज्ञाप्त-प्राज्ञान-तीर्थकरादाप्तं प्राज्ञाप्तं गणपरिति प्रार्वत्तत
। नंदी. १५७ । गम्यते, अथवा प्राज्ञः गणधरैराप्तं प्राज्ञाप्तम् । नंदी०
प्रावचन:-कालापेक्षया बह्वागमः पुरुषः । भग०६१ । प्रावरण
। दश० २१२ । प्राञ्जलता
। उत्त० ५९० ।
प्रावीण्यं-कुशलत्वम् । उत्त० १४३ । प्राञ्जला:
। विशे० २०७ ।। प्रासाद-उच्छ्रतं गृहम् । आव० ८२६ । प्राण:
। भग• ११२ । प्रासादबहुल-प्रासादीयः । सूर्य० २ । प्राणतकल्प-देवलोकः । आव० १७७ ।
प्राहारिकपुरुष-रक्षकपुरुषः । उत्त० ३५१ । प्राणापानपर्याप्ति-यया पुनरुच्छ्वासप्रायोग्यानि दलिका- पाहुणक-मादेशः । उत्त० २७५ । म्यादायोच्छ्वासरूपतया परिणमय्यालम्ब्य मुञ्चति सा। प्रियङ्कर-आधाकर्मरहितशुद्धाहारगवेषकः क्षपकः । पिण्ड वृ० प्र. १८४ आ। प्रातःसमय-प्रदोषसमयः । जीवा० १६३ । | प्रियङ्ग-पुष्पविशेषः । जीवा० १३६ । प्रातिभं-"प्रज्ञा नवनवोल्लेखशालिनी मता" सैव प्रातिभं, प्रियङ्गुरुचिका-गोचरविषयोपयुक्ततायां गुणसेनपत्नी । नत्वत्र श्रुतकेवलातिरिक्तं सामर्थ्ययोगजन्यं प्रातिभम् ।। पिण्ड० ७८ ।। ज्ञानम्, आ, (?)
| प्रियङ्गुलतिका-गोचरविषयोपयुक्ततायां गुणचन्द्रपत्नी । प्रतिवेशिक
। आचा० ३७१ । पिण्ड० ७८ ।
(७५०)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 329 330 331 332 333 334