Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
प्रत्याख्यानत्रय ]
[ प्रभास
यनम् । ठाणा० ३८७ ।
निरंशदेशार्थता परमाणुत्वमितिभावः । अनु० ६७ । प्रत्याख्यानत्रय-संभोगोपकरणाहाराणां प्रत्याख्यानम् । प्रदेशोदीरणा प्राप्तोदर्य नियतपरिमाणकर्म्म प्रदेश : सहा
प्राप्तोदयानां नियतपरिमाणानां कम्मं प्रदेशानां यद्वेदनं
आचार्यश्रीआनन्दसागरसूरिसङ्कलित:
उत्त० ५८६ ।
प्रत्याख्यानपूर्वम्प्रत्याचक्षीत प्रपन्हुवीत । आचा० ४४ । प्रत्याचक्षे - प्रतिषेधस्यादरेणाभिधानं करोमीति । ४५५ ।
प्रत्यात्मेन्द्रकाणि - अहमिन्द्राणि । सम० ४३ । प्रत्यालीढ- पालीढाद्विपरीतं स्थानम्, पञ्चस्थाने द्वितीयम् । उत्त० १०५ । अग्रतो मुखमाधाय दक्षिणमुरु पश्चान्मुखमपसारयति अन्तरा चापि पादवोन्यं च पादास्ततः पूर्वप्रकारेण युध्यते तत्प्रत्यालीढम् । व्य० प्र०४६ आ । तृतीयं योधस्थानम् । आचा० ८६ । ठाणा०३ । प्रत्यावर्त्तः - नाट्यविशेषः । जं० प्र० ४१४ । प्रत्यासत्तिः- न्यायविशेषः । विशे० ५७ । ७६४ | प्रत्युत्पन्न - लोकरूढम् । ठाणा० ४९७ । प्रत्युपेक्षितं - आलोकितम् । आचा० ४२८ । प्रत्युपेक्षेत - पर्यालोचयेत् । आचा० ३५१ ।
प्रत्यूष : गोष: । आव० ७८१ ।
प्रत्येक बुद्धाः प्रतीत्येकं किश्वित् वृषभादिकं अनित्यतादिभवन करणं वस्तु बुद्धा: - बुद्धवन्तः परमार्थमिति प्रत्येक बुद्धा: ठाणा० ३३ । प्रथमानुयोग - तीर्थंकरादिपूर्व भवादिव्याख्याग्रन्थः । ठाणा० ४१ दृष्टिवादे चतुर्थो भेदः । सम० ४१ । प्रथमालिकार्थम् - प्रदर्शन-चिह्नम् । आव० ८३० । प्रदश्यन्ते उपमाप्रदर्शनेन । नंदी० २१२ । प्रदानं यः सम्प्राप्तो धनोत्सर्गः, उत्तमाधममध्यमः । प्रतिदानं तथा तस्य गृहीतस्यानुमोदनम् ।” ठाणाο १५२ ।
| आचा० २६५ ।
प्रदोपित -ज्वालितम् । उत्त० ३७८ ।
प्रदेश निष्पन्न - द्रव्यप्रमाणे प्रथमो भेदः । ठाना० १६८ । प्रदेशार्थता - प्रकृष्टो देशः प्रदेशो निरवयवोऽशः, स चासावर्थश्चेति प्रदेशार्थः, तस्य भावः प्रदेशार्थता - गुणपर्याया धारा ( रता) अवयवलक्षणार्थं तेतियावतु | ठाणा० ११ ।
Jain Education International
| आचा० ३२० ।
आव०
सा। ठाणा० २२१ ।
प्रदोषसमयः - प्रातः समयः । जीवा० १९३ ।
प्रद्युम्न - कृष्णस्य अहमघन्यत्वे दृष्टान्तः । ठाणा० ४३३ । प्रद्धोतः- गणिकाभिरभयकुमादवश्वक: । सूत्र० ३२९, ३१३ । वरत्रक महर्षेरुपहसिता । बृ० प्र० ३०६ आ ।' प्रद्वेष:- वरम् । उत्त० २६५ ।
|
प्रधान:- महान् प्रभूतो वा । आव० ५६६ । प्रधानक्षत्रिय - संकरक्षत्रिय:- द्विजेन क्षत्रिययोषितो जातः ।
आचा० ५ ।
प्रधानफरक - वरफलकम् । प्रश्न० ४७ । प्रधानाग्र - सचित्तादि । आचा० ३१८ । प्रधावसि - प्रकर्षेण प्रकृतो वा धावसि । बृ० प्र० १९१
आ ।
प्रपचते व्यक्तीकरोति । ठाम ० ५२० । प्रपञ्चयति स्रंसयति विस्तारयति । ठाणा० ५२० । प्रतिज्ञः - विनेयविशेषः । उत्त० ४७ । प्रज्ञा० ४२५ । प्रपतन्ती। ठाणा० ३२५ ।
प्रपुत्राटा - स्वपविबोधवत्यौषधिः । आचा० ६६ । प्रबध्नाति -प्रन्थिबन्धं करोति । भग० २०२ । प्रभवन - लोकपाल विशेषः । ठाणा० २०५ । रत्नसञ्चयकुटाद्वतीयनाम | ठाणा० २२४ ।
प्रभव जम्बूस्वामिशिष्यः परम्परागमवान् । आव० ५७ । नालोद्घाटित्यवस्वापिन्यादिभिरुपेतः चोरः । व्य० प्र० २४० | चतुर्दश पूर्वी । उत्त० २४० । arratr दृष्टान्तः । बृ० प्र० १६६ अ । प्रभवा-प्रभवति । उत्त० ३५२ । प्रभविष्णुः - सहिष्णुः | बृ० प्र० १७६ अ । प्रभा - आकारम् । ज० प्र० ३१६ । प्रभावक:
प्रभावति - उदायनराज्ञी | प्रश्न० ८६ । प्रभाविच्छुरितंप्रभास - वृत्तवंताढ्ये देवः । ठाणा० ७१ । ( ७४८ )
For Private & Personal Use Only
(?) १-१-३ ।
| नंदी० १६७ ।
www.jainelibrary.org
Loading... Page Navigation 1 ... 327 328 329 330 331 332 333 334