Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 330
________________ प्रभूतः ] अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ३ [प्रस्खलन्ति प्रभूत:-महान् प्रधानो वा । आव० ५६६ । प्रवादः-किंवदन्ती । नंदी० ६१ । संलापः । आव० प्रभूताग्रं-द्वितीयं भावाप्रम् । आचा० ३१८ । २४१ । प्रभूतविढपितार्थ-लन्धार्थः । सूर्य० १९२ । प्रवाल-हरितम् । आचा. २८५ । प्रमई-चन्द्रः मध्येन तेषां गच्छतीत्येवंलक्षणम् । सम० १४। प्रवाहः-वंशः, आवलिका । ज०प्र० २५८ । सन्तानः। प्रमहंता-परिणतवया । नि० चू० प्र० २६७ अ आव० ६०१ । आचा० ३४१ । वंशः, आवलिका। प्रमाणं-निश्चितं निर्गमः । ठाणा. ४३५ । स्वाइगुले- ज० प्र० १६६ । नाष्टोत्तरशताङ्गलोच्छ्रयता। भग० ११६ । शास्त्रीयो० प्रविधतियंकशल्यं- । नंदी० १५५ । पक्रमे तृतीयः । आव० १६ । शास्त्रीयोपक्रमे तृतीयः। प्रवी(वि चारः-मैथुनविषयोपसेवनम् । तत्त्वा० ४-८ । ठाणा० ४ । स्वलक्षणम् । ठाणा० ४९३ । प्रवीचार:-परिचारः मैथुनोपसेवनम् । प्रशा० ५४६ । . प्रमाद-स्मृत्यनवस्थानं कुशलेष्वनादरः योगदुष्प्रणिधानं च। | प्रवृत्तिः-गतिः । विशे० २२० । तत्त्वा० ८-१। प्रवेश:-आगमनम् । ठाणा० २६४ । प्रमादनिष्ठ-प्रमादपरः । आव० ५८८ । प्रव्रज्या ।नंदी. ४४ प्रमादबहुल:-प्रमादबहुलो व्याप्तः । उत्त० ३३६ ।। प्रवाजनाचार्य-दीक्षादाताचार्यः । ठाणा. २६६ । प्रमेयरत्नमञ्जूषा-जम्बूद्वीपप्रज्ञप्तिवृत्तिनाम । ज० प्र० | प्रवाजयति-समस्तं लोचं करोतीति भावः । व्य०वि०६१ १,८८। जम्बूद्वीपप्रज्ञप्तिवृत्तिः । ज० प्र० ४२४ । जम्बूद्वीपप्रज्ञप्तिटीका । ज० प्र०५४६ । ६० प्र०१। प्रवाजयितुं सामायिकार्पणतः । व्य. द्वि० २१६ । प्रमोद-विनयप्रयोगः वन्दनस्तुतिवर्णवादवयावृत्त्यकरणा-| प्रशंसा-ज्ञानदर्शनगुणप्रकर्षोंदुभावनम् । तत्त्वा० ७-८। दिभिः सम्यक्त्वज्ञानचारित्रतपोऽधिकेषु साधुषु पारमो. प्रभ-अङ्गुष्ठादिप्रश्नविधा, विद्याविशेषश्च । प्रमः ।। भण्कृतपूभाजनितः सर्वेन्द्रियाभिव्यक्तो मनःप्रहर्षः । सशयापत्ती असंशयाचं विद्वत्सन्निधौ स्वविवक्षासूचक तत्त्वा० ७-६ । व्य० प्र० २१७ अ । वाक्यम् । आव० ६८ । प्रमोदविजय-गृहविशेषः । ज० प्र० २०९ । प्रभवाहन-कुलविशेषः । अनु० २७१। प्रम्लानम् । ओष०१३४।। प्रश्रव्याकरण-प्रभाः अङ्गुष्ठादिप्रभविद्या व्याक्रियन्ते अभिप्रयत्न-आदरः। ज० प्र० १९२ । धायन्तेऽस्मिन्निति । प्रभ० १। प्रयोगमतिसम्पत्-आत्मपुरुषक्षेत्रवस्तुविज्ञानात्मिका । | प्रश्रवण-मूत्रम् । ठाणा० ३४३ । प्रज्ञा० १०५ । उत्त० ३६ । प्रणि-नाट्यविशेषः । ज० ४१४ । प्रयोजन-करणम् । नंदी. १४४ । प्रस्तावः । विशे० प्रसङ्ग आसेवनारूपः । आव० ६६० । ८५६ । प्रसङ्गसाधन-न्यायविशेषः । विशे० ६६६ । प्रलंब-प्रकर्षण लंबते प्रलंबं मूलम् । बृ० प्र. १३५ अ। प्रसा । आचा. ३३० प्रसन्नचन्द्र-स्वल्पकालेन सप्तमनरकप्रायोग्यमसतावेदनीयमूलम् । ६० प्र० ३५ आ। कर्मबन्धकः । विशे० ८४५ । प्रलप्त-भाषणम् । राज. ५ । प्रसभं-प्रसभम् । ओघ० १२६ । प्रलयोभूताः-नष्टाः । उत्त० २६३ । प्रसरं समन्ततः । पिण्ड० १३६ । प्रलेप:-चित्रादौ । आव० ८८ । प्रसृता-जङ्घा । प्र० ७० (?)। प्रवचन-श्रुतम् । विशे० ४१६ । प्रसेनजित-श्रेणिकपिता । नंदी० १५० । प्रवहति । उत्त० ३५२ ।' प्रस्खलन्ति-गत्या प्रपतन्ती । ठाणा० ३२८ । ( ७४९ ) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 328 329 330 331 332 333 334