Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 328
________________ प्रतिज्ञापनम् । अल्पपरिचितसद्धान्तिकशब्दकोषः, मा० ३ [प्रत्याख्यानक्रिया प्रतिज्ञापनम् । नंदी० १७९ । प्रतिधान्तः-विश्रान्तः । बृ० द्वि० १५ आ । प्रतिद्वन्दी-प्रतिपक्षी । नंदी. १५० । प्रतिश्रुतिः जं.प्र. १७७ । प्रतिनियत-प्रतिभक्तम् । प्रज्ञा० ३२६ । प्रतिष्ठा-गाथा निश्चितिश्च । आव. ८०४ । प्रतिनिर्यातव्य-समर्पणीयम् । व्य० द्वि० ३०७ आ। प्रतिष्ठानपुरं-विद्यामन्त्रद्वारविवरणे मुरुण्डराजधानी । प्रतिपत्तिः- सर्वातिशयनिधानमतीन्द्रियार्थोपदर्शनाव्यभिचा- पिण्ड० १४२ । रि चेदं जिनप्रवचनमित्येवंरूपा प्रतिपत्तिः । सम० १२५। प्रतिष्ठितः- व्य० द्वि० ३६० आ। रीतिः । आव० ४४१ । कालः। प्रशा० ३८५ ! नंदी० प्रतिसंलोन-गुरुसकाशेन्यत्र वा कार्य विना न यतस्त१६७ । वार्ता । वारकः । नंदी०५१ । उपमा । तश्चेष्टते । उत्त० ३४७ ।। ध्य० प्र० २७४ । प्रतिसंलीनताप्रतिमा-पञ्चप्रतिमायां चतुर्थी । सम० प्रतिपादनता:-प्रतिपत्तय इति विग्रहः । सम० १२० ।। ६६ ।। प्रतिबोधक-गृहचिन्तक: । व्य० प्र० २२२ अ । प्रतिसेवक-कारणभावेऽपि पञ्चकादीनि प्रायश्चितस्थानानि प्रतिभा-प्रकाशः । जीवा० १६४ । मतिविशेषः । प्रज्ञा प्रतिसेवते । व्य० प्र० ३११ । प्रतिसेवना-सम्यगाराधनविपरीता प्रतिगता वा सेवना। प्रतिभास: । सूय०७। ठाणा० ३३७ । प्रतिमा-कायोत्सर्गः । आव. १४३ । प्रतिसेवनानुलोम्य-आलोचनानुलोम्यः, ये यथाऽऽसेवितः । प्रतिमाकल्पिक:-साधुभेदविशेषः । भग० ४।। आव० ७८१ । प्रतिमान-गुज्जा,वल्लादि। ठाणा० १९८ । सुवर्णादिमान- प्रतिसेवमानः-प्रथमभङ्गवर्ती। व्य० प्र० ८ आ। हेतुः गुजादि । जं० प्र० २२७ । प्रतीत्यमहत्-आपेक्षिकम् । दश० १००। प्रतिमाप्रतिपत्ति:-प्रतिज्ञा । ठाणा० ३८१ । प्रतोली-नगरद्वारम् । नंदी० १४६ । नगरस्यैव कपाटम् । प्रतिराश्यते सम० १३८ । प्रतिरूप-असाधारणं रूपं आकारो यस्य स । सूर्य० २। । आचा० २४४ । प्रतिरूपकव्यवहार-सुवर्णारूप्यादीनां द्रव्याणां प्रतिरूपक- प्रत्यश्वा-ज्या-धनुष्यारोप्यमाणा रज्जुः । भग० १६३ । क्रियाव्याजीकरणानि च । तत्त्वा०७-१६ । जीवा-दवरिकेति । सूर्य० २२ । दवरिका । सूर्य० ४८ । प्रतिरूपयोगयोजन-औपचारिकविनयविशेषः । उत्त. जीवा-दवरिका । सूर्य• २३३ । धनुःसत्का जोवा । उत्त० ३११ । प्रत्यय-उपयोगः । विशे० ३६ । प्रतिरूपा-भूतद्वितीयो भेद । प्रज्ञा० ७० । प्रत्ययिक:- । आचा० १०६ । उत्त० ३७८ । प्रतिवचन-उत्तरम् । सर्य० ११।। प्रत्यर्पणम् । आव० ४४१ । प्रतिविधान-उपायः । नंदी० ६१ । प्रत्यवतार: ।भम० २६ (?). प्रतिविशिष्ठ-असाधारणम् । सूर्य० २ । प्रत्यवस्था-समाधानम् । आचा० १२ । प्रतिवृषभग्रामः- ।वृ०प्र० ३०५ आ। प्रत्यवस्थान-प्रतिवचनम् । बृ०प्र० १३६ अ । गुरुकथ. प्रतिशठः-प्रतिपक्षी शठः । नंदी० १५२ । नम् । दश० २१ । प्रतिशब्द:-पडहवाची । नंदी. १७३ । प्रत्याख्याताशनादिभोजनं-सप्तमः शबलः । प्रथ०१४४ । प्रतिशलाकापल्यः-सङ्ख्यापरिमाणे द्वितीयःपल्यः प्रत्याख्यान-कषायस्य द्वितीयो भेदः । आचा० ६१ । २३७ । प्रत्याख्यानक्रिया-सूत्रकृताङ्गद्वितीयश्रुतस्कंधे तृतीयममध्य( ७४७ ) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 326 327 328 329 330 331 332 333 334